Book Title: Vastusar Ratnapal Charitre Author(s): Mithabhai Kalyanchandra Jain S Samstha Publisher: Mithabhai Kalyanchandra Jain S Samstha View full book textPage 2
________________ ॥ २ ॥ لله दी समर्पणम् पूज्यपाद्गणिवर्य-श्रीलब्धिसागर महोदयानाम् विद्यमानं सर्व संसारसुखं तिरस्कृत्य भवान् युवावस्थायां निष्क्रान्तः । सर्वमपि कुटुम्बिजनं असारात् संसाराद् उद्धृत्वा संयममार्गे प्लावितं च । अस्मिन् समयेऽपि भवत् कुटुम्बिनः चतुर्विंशति संयमिनः संयमानन्दमनुभवन्ति । भवतामुपदेशप्रेरणा जीर्णोद्धारादिनि अनेकशुभकार्याणि संजातानि भवन्ति च । अतो भवतां गुणाकृष्टोऽहं इमे लघू चरित्रे उपदि करोमि . त्रैलोक्यसागरः प्रकाशकीय वक्तव्य आ संस्थाने आगमोद्धारक ग्रन्थमालाना आ त्रीजा मन्थने बाहर पाड़तां अत्यन्त आनन्द थाय छे के आ एकज वर्षमां संस्थायेण प्रन्थरस्नो बाहर पाड्या छे । आमां पू. श्रीमलयसागरजी महाराज पासेथी सांभलेली बे कथाओने संस्कृत पद्यमां मुनिराज श्रीत्रैलोक्यसागरजी म. रचेल छे। अने तेनी शुद्धि पू. श्रीसूर्योदयसागरजी म. तथा पू. श्रीप्रबोधसागरजी म. करेल छे. तेने प्रकाशन करवानो तमाम खर्च आसपुर निवासी श्रीप्रेमचन्दभाईना स्मर्णार्थं तेमना लघुभ्राता मोतीचन्दभाईए आपेल छे । तथा चरित्रोनां प्रुफो सुधारवानुं कार्य पू० श्रीकञ्चनविजयजी म. सा. तथा श्रीप्रमोदसागरजी म. करेल छे. द्रव्य सहायक तथा पू. मुनिराजोनो अमो आभार मानीए छीए. प्रेस दोष के दृष्टि दोषथी कोई अशुद्धि रही होय तो सुधारी वांचवा अमारी भलामण छे. प्रकाशक ॥ २ ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 26