Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ 6 ३ - श्रीशम्भवजिनस्तुतिः ( नारीछन्दसा ) 3 Jain Education International तीर्थेशस्तात्तयः । वृद्धि वः प्रादुष्येत् ॥ १ ॥ येऽन्तस्ते पापं । भक्तानां छिन्द्यासुः ॥२॥ सार्वीयः, सिद्धान्तः । मच्चित्तं, पोपूयात् ॥३॥ सुत्रास्यः साधूनां । विघ्नौघं, लोलूयात् ७ ॥४॥ ४- श्रीअभिनन्दनजिनस्तुतिः (सुमतिच्छन्दसा ) 4 प्लवगाङ्कं गलिताङ्कम् । हतजालं, भजतालम् ||१|| जिनवृन्दं कृतभन्द (द्र ? ) म् । कनकाच्छं, ददताच्छम् ||२|| जिनवाक्यं जितशाक्यम् । भज भव्यं मुनिनव्यम् ||३|| श्रुतदेवी, पदसेवी । अघहर्त्री, सुखकर्त्री ॥४॥ , ५ - श्रीसुमतिजिनस्तुतिः (अभिमुखीछन्दसा ) 5 सुमतिजिनं, गतवृजिनम् । श्रय मुनिपं चिदवनिपम् ॥१॥ ५. प्रकटीकरोतु । ६ पुनातु । ७. लुनातु । ८. ज्ञानप्रभुम् । For Private & Personal Use Only अनुसन्धान ३४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22