________________
6
३ - श्रीशम्भवजिनस्तुतिः ( नारीछन्दसा ) 3
Jain Education International
तीर्थेशस्तात्तयः । वृद्धि वः प्रादुष्येत् ॥ १ ॥
येऽन्तस्ते पापं ।
भक्तानां छिन्द्यासुः ॥२॥
सार्वीयः, सिद्धान्तः । मच्चित्तं, पोपूयात् ॥३॥
सुत्रास्यः साधूनां । विघ्नौघं, लोलूयात् ७ ॥४॥
४- श्रीअभिनन्दनजिनस्तुतिः (सुमतिच्छन्दसा ) 4
प्लवगाङ्कं गलिताङ्कम् ।
हतजालं, भजतालम् ||१|| जिनवृन्दं कृतभन्द (द्र ? ) म् । कनकाच्छं, ददताच्छम् ||२|| जिनवाक्यं जितशाक्यम् । भज भव्यं मुनिनव्यम् ||३|| श्रुतदेवी, पदसेवी । अघहर्त्री, सुखकर्त्री ॥४॥
,
५ - श्रीसुमतिजिनस्तुतिः (अभिमुखीछन्दसा ) 5
सुमतिजिनं, गतवृजिनम् । श्रय मुनिपं चिदवनिपम् ॥१॥
५. प्रकटीकरोतु । ६ पुनातु । ७. लुनातु । ८. ज्ञानप्रभुम् ।
For Private & Personal Use Only
अनुसन्धान ३४
www.jainelibrary.org