________________
नवेम्बर प्रति है ?
इन स्तुतियों प्रातः एवं सायं प्रतिक्रमण में इसका उपयोग किया जा सकता है । पाठको के रसास्वादन के लिए प्रस्तुति कृति प्रस्तुत है :
श्री लक्ष्मीकल्लोलगणि रचिता वर्द्धमानाक्षरा चतुर्विंशति-जिनस्तुतिः [पण्डित श्री ५ श्रीलक्ष्मीकल्लोलगणि-चरणकमलेभ्यो नम:]
१ - श्रीऋषभजिनस्तुतिः,
(श्रीछन्दसा) मेऽघं । स्याऽर्हन् ॥१॥ नोऽजाः' । स्युर्यैः२ ॥२॥ नोऽकं । नव्यम् ॥३॥ गीः शं । वोऽव्यात् ॥४॥
२ - श्रीअजितजिनस्तुतिः
(स्त्रीछन्दसा) अन्यः, सार्वः । सिद्धिं, दद्यात् ॥१॥ सार्वाः, सर्वे । सात, दद्युः ॥२॥ सार्वा, वाचः । नः शं, कुर्युः ॥३॥ वाणी, देवी । लक्ष्म्यै, भूयात् ॥४॥
१. जिनाः । २. लक्ष्म्यै । ३. क्रियात् । ४. अजितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org