Book Title: Vandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Author(s): Devendrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
नामवर्गः
२० जयवीतरागव्याख्या
२१ वन्दनकविधिः षट्स्थानकादिः
२२ वन्दनादौ दृष्टान्तपञ्चकम्
| २३ वन्दनदोषाः
२४ वन्दनकव्याख्या
२५ आलोचनासूत्रव्याख्या
२६ क्षामणासूत्रव्याख्या
२७ प्रत्याख्यानानि
ational
तङ्गाः (४९)
तदाकाराः
तत्सूत्राणि तद्वयाख्यानानि
पृष्ठाङ्कः
३२
३२
३३
३६
३७
३९
४०
४१
४२
४२
४२
नामवर्गः
तच्छुद्धयः
तत्फलम् ( धम्मिलदृष्टान्तः )
२८ दामन्नकदृष्टान्तः
२९ प्रतिक्रमणविधिः
३० सामायिकव्याख्या
३१ प्रतिक्रमणसूत्र व्याख्या
३२ महारम्भपरिग्रहनिवृत्त्यनिवृत्त्योः धर्मनन्दलोभनन्दाख्यानकम्
३३ सम्यक्त्वे नरवर्मकथा
३४ प्राणातिपाते यज्ञदेवकथा
३५ मृषावादे सागराग्निशिखकथा
३६ अदत्तादानविरतौ परशुरामकथा
For Private & Personal Use Only
पृष्ठाङ्कः
४६
४७
४७
५०
५०
५१
५२
५३
५७
५९
६१
+6 क
ww.jainelibrary.org