Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वा .भ. टी.अ.कां. राजापीति । महातेजाः सत्पुत्रलाभकृतनिरवधिकतजस्कः । राजा दशरथः । महेन्द्रवरुणोपमौ तद्वन्निरपायमैत्रीसम्पन्नौ । प्रोषितो देशान्तरगतो । निर वधिकप्रीतिविषयभूतौ उभौ भरतशचन्नौ सुतौ सस्मार, सर्वसंपत्समृद्धस्यापि मे पुत्रद्वयासन्निधानमेव न्यूनतेत्यस्मरदिति भावः। उभाविति स्मृति विपये तारतम्याभावोक्तिः॥४॥ रामलक्ष्मणसन्निधाने कथमितरपुत्रस्मरणमित्यवाह-सर्व इति । तुशब्द उक्तशङ्काव्यावृत्यर्थः । चत्वारः चतुर्धा वस्थिताः । पुरुषर्षभाः पुरुषोत्तमाः । सर्वे अविशेषेण तस्य दशरथस्य शरीरादिनिर्वृत्ताः निष्पन्नाः। चत्वारो बाहव इव इटाः प्रिया एवासन् । अभूतो राजापि ती महातेजाः सम्मार प्रोषितौ सुतौ । उभौ भरतशवन्नौ महेन्द्रवरुणोपमा ॥४॥ सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः। स्वशरीरादिनिर्वृत्ताश्चत्वार इव वाहवः॥५॥ तेषामपि महातेजा रामो रतिकरः पितुः । स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥६॥ स हि देवरुदीर्णस्य रावणस्य वधाथिभिः। अथितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥७॥ पमा। अयोगव्यवच्छेदार्थे एवकारः । लोके कस्यचिञ्चतुर्पु बाहुषु सत्सु यथा तस्यैकोपि नाप्रियो भवति, एवं तषु पुत्रेष्वकापि नानिष्टोऽभूदित्यर्थः । उपमाने स्वशरीरविनिवृत्तत्वोत्या एतेषु राज्ञः स्वशरीरविनिर्वृत्तत्वाभिमानमात्रमित्युक्तम् ॥६॥ एवं चतुर्णा प्रियत्वाविशेपेऽपि रामे गुणातिरेक कृतप्रीतिविशेषोऽस्तीत्याह-तेपामिति । तेषामिति निर्धारणे पष्टी । भूतानां प्राणिनां मध्ये स्वयम्भूः ब्रह्मेव । तेषां पुत्राणां मध्ये गुणवत्तरः अतिशयेन गुणवान् । महातेजाः ताहग्गुणप्रकाशकनिरवधिकतजस्कः रामः पितू रतिकरो बभूव । निरतिशयप्रीतिः रतिः॥६॥ कथमितरापेक्षया गुणवत्तरत्व वन्ताविति तात्पर्यम् ॥३-५॥ चतुर्णा गुणवत्तयाभिमतत्वमभिधाय रामस्य निरतिशयगुणवत्तया अभिमतत्वमाह-तेषामपि महातेजा इति । भूतानां देवादिभूतानां मध्ये गुणवत्तरः । स्वयम्भः चतुर्मुखः । पितुः विष्णोः यथा प्रीतिकरो बभूव तथा तेषां चतुर्णा मध्ये गुणवत्तरो रामः पितुः दशरथस्य रतिकरो बभूवेत्यर्थः॥६॥ रामस्य अतिमानुषगुणयोगित्वं सहेतुकमाह-स हीत्यादिना । हिशब्दोऽवधारणे । उदीर्णस्य दृप्तस्य रावणस्य वधार्थिभिर्देवैः अर्थितः प्रार्थितः सनातनो नित्यो मुनि-संचामिति । भूतानामिन्द्रादीनाम् स्वयंभूः ना पितुः स्वपितविणोः प्येष्टपुत्रत्वात् यथा प्रीतिकरः तब रतिकरः प्रियकरो बभूव । यद्वा रामः पितुः तेषां पानृणां च प्रीतिकरः स्वयंभूः पितुः विष्णोध भूतानां च यथा प्रीतिकरः तथैवेत्यर्थः । विष्णोर्मयादिभूतजनकत्वं " यतो वा इमानि भूतानि जायन्ते " इति श्रुत्वा " आत्मनः प्रथमं पुत्रं ब्रह्माणममुजद्विभुः । ततश्चराचरं विश्व विष्णुविश्वजगन्मयः ।।" या नुशासनिको कप्रक्रियया च सिद्धमेव ॥ ६ ॥ ल ॥२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 691