Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सजनैरिति सामान्योक्त्या ग्रामकुलादितारतम्यं न तेनाइतमित्युच्यते । तृतीयया तेषामप्रधानत्वावगमात्स्वयमेव तेषामर्थविशेषं दर्शयतीति । सूचितम् । नित्यमित्यनेन नेदं कादाचित्कमित्युच्यते । विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धः शीलज्ञानवृद्धः ज्ञानवयोवृद्धः शीलवयोवृद्धश्चेति । समुच्चीयते । नेदं नित्याग्निहोत्रवत् क्वचित्समय इत्याह अस्त्रेति । अत्राणां योग्यः अभ्यासः 'योग्यो गुणनिकाभ्यासः' इति वैजयन्ती । तस्यान्तरेषु अव
बुद्धिमान मधुराभाषी पूर्वभाषी प्रियम्वदः । वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ १३ ॥
न चानृतकथो विद्वान वृद्धानां प्रतिपूजकः। अनुरक्तःप्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ॥ १४॥ काशेष्वपि । अपिशब्देन समयान्तरेतत्कथनं किं पुनायसिद्धमित्युक्तम्, सत्सङ्गति विना क्षणमपि न तिष्ठतीत्यर्थः॥१२॥ परायत्तसकलव्यापारत्वमाहबुद्धिमानिति । बुद्धिमान् प्रशस्तबुद्धिः । कथं सर्वे जनाः सुखं वसेयुरित्येवं सर्वदा लोकसंरक्षणचिन्तापर इत्यर्थः। मधुराभाषी मधुरभाषणशीलः। यद्यक्ति तन्मधुरमेव वदतीत्यर्थः । पूर्वभाषी अतिनीचं प्रत्यपि स्वयमेव पूर्व भाषमाण इत्यर्थः। प्रियंवदः प्रियवाग्वचनशीलः । “प्रियवशे वदःखच्" इति । ताच्छील्ये खच। "खित्यनव्ययस्य" इति ह्रस्वः। “अरुद्धिपदजन्तस्य-"इति मुमागमः। शत्रुविषयपि प्रियवचनशीलः। वीर्यवान् आश्रितविरोधिनिरसन
क्षमः। पूर्व वीर्यवानित्यविकृतत्वमुक्तमिति न पुनरुक्तिः। महता स्वेन वीर्येण न विस्मितः आश्रितसकलविरोधिनिरसने कृतेऽपि "नातिस्वस्थमना, पाययो" इत्युक्तरीत्या किं कृतं मयेत्यपर्याप्त एव स्थितः। “गर्वः स्याद्विस्मयो मदः" इत्यमरः । वर्तत इति शेपः ॥ १३॥ न चेति । स इति शेषः।
स रामः अनृतकथो न भवति, कथा प्रबन्धकल्पना अनृता असत्या कथा यस्य सः तथा । कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्यर्थः। वेत्तीति। विद्वान् । विदेः शतुर्वसुः। अनृतकथाभावश्च न तदज्ञानात्, किन्तु तद्वय॑त्वज्ञानादित्यर्थः। वृद्धानां पूर्वोक्तत्रिविधवृद्धानाम् । प्रतिपूजका प्रत्यु। दम्यपूजकः । ब्राह्मणप्रतिपूजक इति पाठे-बालवृद्धसाधारण्येन ब्राह्मणमात्रपूजापरः । “दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्री स्मृतौ । वेदिकज्ञानपूर्णः । सजनैरिति त्रयाणां विशेप्यम् । अस्खयोग्यान्तरेषु अस्वाभ्यासावकाशेषु । एतादृशैःसजनैः सह कथयन्, शाखरहस्यमिति शेषः । आस्त तिष्ठति स्म चेत्यर्थः । अपिशब्देन सजनसल्लापानहकालेप्वपि तत्सल्लापद्योतनात्सद्भिस्सल्लापः सार्वकालिक इति द्योत्यते ॥ १२ ॥ बुद्धिमानिति । बुद्धिमान प्रशस्त धीमान । मधुराभाषी मधुरभाषणशीलः। पूर्वभाषी-आगतान प्रति प्रथमभाषणेन स्वाभिमुख्यत्वं द्योतयतीत्यर्थः । प्रियम्बदः परहितवचनशीलः । वीर्यवानिति परेषामाश्चर्यकारिणापि स्वकीयवीर्येण स्वयं न विस्मितः, अप्राप्तगर्व इत्यर्थः ॥ १३ ॥ न चेति । न चानृतकथा अनृतवचनो न भवति । अनुरक्तः प्रजाभिरनु ।
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 691