Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
न प्रहर्तुमिच्छति किंतु स्वयमेव यत्र शत्रवस्तत्र गच्छति, तत्रापि न दुर्गप्रदेशावलम्बनेन याति किन्त्वभियाता अभिमुखं याता । प्रदर्ता च अभि गम्य न यांधेोधयति किन्तु स्वयमेव नासीरे स्थित्वा प्रथमं प्रहरति । सेनानयविशारदः स्वयं प्रहरन्नपि न स्वसेना छेदयति किन्तु परदुरवगाह चक्रव्यूहादिविभागेन सेनाप्रापणसमर्थः। अप्रधृष्यश्च प्रधर्षयितुमशक्यः, सर्वथा विजयीत्यर्थः । संग्रामे प्रणत्या तु जेतुं शक्य इत्यर्थः। न केवलं मनुष्यैः, सुरासुरैः परस्परविरोधं विहाय मिलितैरपि न चोपशान्तैः कुद्धैः क्रोधपरवशैः ॥२९॥ एवं कल्याणगुणपरिपूर्णत्वमुक्तम् । अथ हेयप्रत्यनीकत्व
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी । न चावमन्ता भूतानां न च कालवशानुगः ॥ ३०॥ एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः। बुद्धया बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ ॥ तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः। गुणैर्विरुरुचे रामो दीप्तः सूय इवांशुभिः ॥ ३२ ॥ तमेवं
व्रतसम्पन्नमप्रधृष्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥ माइ-अनसूय इति । अनसूयः असूयारहितः । जितक्रोधः क्रोधपारवश्यरहितः। न दृप्तः न गर्विष्ठः । न च मत्सरी परसम्पद्विषये द्वेषरहितः “मत्सरो। न्यशुभषे" इत्यमरः । नच कालवशानुगः सत्त्वरजस्तम प्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति, केवलसत्त्वमतिरित्यर्थः ॥ ३०॥ उक्तगुणोपसंहारपूर्वकं गुणान्तराण्याह-एवमिति । एवम् उक्तप्रकारेण । पार्थिवात्मजः रामः । प्रजानां मध्ये श्रेष्ठैलोकोत्तरैर्गुणेर्युक्तः । त्रिषु लोकेषु सम्मतः पूजितः। क्षमागुणेः क्षमारूपगुणैः । बहुवचनं प्रकारभेदाभिप्रायेण । वसुधायाः भूमेस्तुल्य इति वक्ष्यमाणमनुषज्यते ॥ ३१॥ उपसंहरतितथेति । तथा पूर्वोक्तरीत्या । सर्वप्रजाकान्तैः स्त्रीबालयुववृद्धानां प्रियः । पितुःप्रीतिसञननैः, दृष्टान्तार्थमिदम् । पितुरिख सर्वेषां प्रियरित्यर्थः। एवंभूते गुणैः रामः स्वतः सुन्दरः स्वतो दीप्तः सूर्योर्डशुभिरिख विरुरुचे बभौ ॥३२॥ एवं रामगुणान् प्रदर्य तत्कृतं भूम्युपलक्षितसकललोकप्रावण्यं अनसूय इति । परकृतासूयारहितः, न च मत्सरी परसम्पद्विषये द्वेषरहितः । न चावमन्ता भूतानां प्राणिनामवमानकर्ता न भवति । न च कालवशानुगः कालवशः कालपारतन्त्र्यम्, तदनुसारी न भवतीत्यर्थः । “दशवर्षसहस्राणि दशवर्षशतानिच । वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥” इति भगवतैव काल नियमस्याक्तत्वात ॥ ३० ॥ वसुधायाः क्षमागुणः क्षान्तिप्रधानेगुणेरिति मध्यमपदलोपी समासः। वसुधायास्तुल्य इति परेण सम्बधः । बुद्धचा बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेरिति ॥ २१ ॥ ३२ ॥ तमेवमिति । मेदिनीशब्देन मेदिनीस्थजना लक्ष्यन्ते । यद्वा मेदिनी तदधिष्ठानदेवता, अकामयत सुजनदुर्जनानुग्रहनिन
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 691