Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भ..दर्शयति-तमेवमिति । एवङ्गणसम्पन्नत्ववत्, बतसम्पन्नं आश्रितसंरक्षणरूपव्रतसंपन्नम् । अप्रधृष्यपराक्रमं अकुण्ठपराकमम् । सर्वे लोकपाला उपमा टी.अ.का.
यस्य तं रामं मेदिनी नाथं अकामयत भूमे थत्वोचितोऽभूदित्यर्थः । अथवा एवं बालकाण्डोक्तरीत्या व्रतसम्पन्नं 'रामस्तु सीतया सार्द्धम् ' इत्युक्त रीत्या क्रीडारससम्पन्नम् । अप्रधृष्यपराक्रमं विरोधिवर्ग निवर्त्य सात्म्यभोगप्रदम् । लोकान् पालयतीति लोकपालः, समस्तोपभोगसाधनसम्पन्न इत्यर्थः। उप समीपे मा लक्ष्मीः सीतारुपा यस्य सः उपमः। लोकपालश्वासावुपमश्चेति समासः। तं लक्ष्म्या भोगाननुभवन्तं रामं मेदिन्यपि नाथमकामयत,
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् । दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥३४॥ अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः। प्रीतिरेषा कयं रामो राजा स्यान्मयि जीवति ॥ ३५॥
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते । कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥ स्वयंवरेण कण्ठे मालिकां दातुमैच्छदित्यर्थः ॥ ३३ ॥ तनि०-एवं वृनसम्पन्नं लोकपालः उपेन्द्रः तस्य स्थितिकर्तृत्वेनावतारात्स उपमा यस्य तं नाथत्वेनाकाम यत । मेदिनीशब्दन मंदिनीस्थायिनी जना लक्ष्यन्ते " मश्चाः कोशन्ति " इतिवदिति केचित् । मेदिनी तदधिष्ठानदेवता अकामयत । शिष्टपरिपालनदुष्टनिग्रहयो | मंदिन्या एवं हर्षहेतुत्वात् । तथोक्तम्-'भूमिहतनृपव्याजदत्यानीकशतायुतैः। आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥" इति ॥३३॥ न केवलं लोकस्तं नाथमका मयत राजापीत्याह-एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्घययैः अनुपमैः लोके कुत्राप्येतादृशगुणादर्शनादसदृशैः गुणैः युक्तं सुतं दृष्ट्वा राजा राज्यभरणश्रान्तः । परंतपः शत्रुसंहारव्यग्रः दशरथः । चिन्तां मनोरथं चक्रे ॥ ३४ ॥ तामेव चिन्तां स्पष्टयति अथेत्यादिना स्वर्गमवामुयामित्यन्तेनअथेति । अथ रामगुणदर्शनानन्तरम् । चिरजीविनः वृद्धस्य, वयोवृद्धस्येति ज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात् प्रीतिरित्युच्यते । एवम्-एवंप्रकारेणेत्यर्थः । मयि जीवति रामः कथं राजा स्यादित्येषा प्रीतिर्बभूव । अत्र कथमित्युक्ति कैकेयीवरदानकृतविनशङ्काप्रतिसन्धानेन ॥३५॥ प्रीतेरौत्कव्यमाह-एपेति । अत्रान्ते इतिकरणं द्रष्टव्यम् । द्रक्ष्यामि इत्येषा परा निरतिशया प्रीतिः। अस्य दशरथस्थ । हृदि संपरिवर्तते सम्यक् अविच्छिन्नमनुवर्तते ॥३६॥॥८॥ हयोमेदिन्या हर्षहेतुत्वादिति ज्ञेयम् ॥ ३३ ॥ ३४ ॥ चिन्ताप्रकारमाह-अथेत्यादि स्वर्गमवाप्नुयामित्यन्तेन । मयि जीवति सत्येव श्रीरामः कथम् केनोपायेन राजा स्थादित्येषा प्रीतिः चिन्ता । प्रीयते अनया चिन्तयेति व्युत्पत्त्या प्रीतिशब्दस्य चिन्तापरत्वम्, राज्ञो बभूवेत्यन्वयः ॥३५॥ एषेति । द्रक्ष्यामीत्यत्रेतिकरणं द्रष्टव्यम् ।।
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 691