Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 18
________________ www.kabatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmandie वा.रा.भ. “महेष्वासे महाप्राज्ञे भरते स्वयमागते” इति रामस्य वचनात् ॥ २० ॥ कल्याणति । अभिजनः मातृपितृवंशः कल्याणः शोभनः अभिजनो येन । स तथा । तत्र हेतुः साधुरिति । निदाप इत्यर्थः । नदीनः शोभहेतुषु सत्स्वप्यक्षोभ्यान्तःकरणः । सत्यवाक् अतिकृच्छेपि सत्यवचननिरतः। ऋजुः । स्वाराध्यः । अभिविनीतः सुशिक्षितः ॥२१॥ धमेति । धर्मकामार्थतत्त्वज्ञः "न पूर्वाहमध्याद्वापराहामफलान कुर्यात" इतिस्मृत्युक्तरीत्या पूर्वाहा दिषु कालेषु कर्त्तव्यधर्मार्थकामज्ञ इत्यर्थः । स्मृतिमान ज्ञाताविषये विस्मरणरहितः । प्रतिभानवान् “प्रज्ञा नवनवोन्मेष शालिनी प्रतिभा विदुः" कल्याणाभिजनः साधुरदीनः सत्यवागृजुः । वृद्धैरभिविनीतश्च द्विधर्मार्थदर्शिभिः ॥२॥ धर्मकामार्थतत्त्वज्ञः स्मृतिमान प्रतिभानवान् । लौकिके समयाचारे कृतकल्पो विशारदः ॥२२॥ निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् । अमोवक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २३॥ दृढभक्तिः स्थिरप्रज्ञो नासद्वाही न दुर्वचाः । निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २४ ॥ इति प्रोक्तलक्षणप्रतिभानयुक्तः । लौकिके लोककप्रमाणके । समयाचार साङ्केतिकाचारे। “सङ्केतस्तु समयः" इत्यमरः । कृतकल्पः कृतसंस्थापन विशारदः तदाचरणसमर्थः ॥२२॥ निभृत इति । निभृतः विनीतः। “वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः" इत्यमरः । संवृताकारः हृदि । स्थितकर्तव्यार्थव्यत्रकेगिताकारगोपनचतुरः । संवृतत्वं गूढत्वं, गुतमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः । सहायवान् प्रशस्तमन्त्रयुक्तः अमोघ , क्रोधहपः फलपर्यवसायिकोपसन्तोषः । त्यागसंयमकालवित् वस्तुन्यागतत्संग्रहणकालवित् ॥२३ ॥ दृढभक्तिरिति । दृढभक्तिः देवगुवादिषु निश्चल इत्यत्र एकवद्भावः ॥२०॥ कल्याणेति । कल्याणाभिजनः कल्याणानां जन्मभूमिः । माधुः वेदप्रामाण्याभ्युपगन्ना। अदीनः आभहेतुसहस्रप्वपि अक्षोभ्यान्तः करणः । सत्यवाक्-अतिकृच्छूकावपि पवाषचननिरतः । मजः करणत्रयावयुक्तः । अभिविनीनः शिक्षितः ॥ १॥ अमंनि । धर्मकामार्थनवजा-पाहा।। मध्याहापराहकाले कर्तव्यतया धर्मार्थकामान् जानातीत्यर्थः । प्रनिभानवान "प्रज्ञां नवनवोन्मेषशालिनी प्रतिभा विदुः" इत्युका प्रनिभा, प्रनिभानं तद्वान् । लौकिक इति । लोकिके लोकविदिते। समयाचारे साङ्केनिकाचारे। कृतकल्पः कृतकोशलः, इविनीतः ॥२२॥ निभृत इनि। संयुनाकार:-गृहाभिप्रायः गुप्तमन्त्रः फलपर्यन्तमन्यैरविदितमन्त्र इत्यर्थः। न्यागसंयमकालवित त्यागस्सत्पात्रदानम मंयमः न्यायेनार्जनम् तयोः कालजः ॥ २३ ॥ हनि । इटभक्तिः आश्रितेषु मुनि०-धर्म इति । धर्मकामार्थतजन:-" चांद्वाररावयाहान कलान् कृयान " इति गौतम धमक्तिप्रक्रियया वाहादिका कर्तव्यनया धर्मार्थकामान् जानानात्वः ॥ १२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 691