Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie - 1Mन विरुद्धकथारूचिः धर्मविरुद्धग्राम्यालापादिषु रुचिरहितः । उत्तरोत्तस्युक्तो लौकिकवैदिकविषयोत्तरोत्तरयुक्तिकक्ष्यायां वाचस्पतिर्यथा बृहस्पति रिख । वक्ता अप्रतिहतवाग्व्यवहारः ॥ १७॥ अरोग इति । “युवा स्यात् साधु युवाघ्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः" इत्यादिश्रुत्यर्थोऽनेन प्रति पाद्यते । अरोगः आधिव्याधिरहितः, अनेन आशिष्ठइत्युक्तमशनसामर्थ्यमाशीर्वादविषयत्वं चोक्तम् । तरुणः युवा । वाग्मी प्रशस्तवाक् । अनेन युवा अरोगस्तरुणो वाग्मी वपुष्मान देशकालवित्। लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः॥१८॥ सतु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥ १९॥ सम्यग्विद्यावतस्नातो यथावत्साङ्गवेदवित् । इष्वस्त्रे च पितुःश्रेष्ठो बभूव भरताग्रजः ॥२०॥ लाघ्यायक इत्युक्तमुक्तम् । वपुष्मान् प्रशस्तशरीरः, अनेन बलिष्ठ इत्युक्तं कायबलमुक्तम् । देशकालपित् अध्ययनदेशकालज्ञः, अनेन साधु शब्दार्थों विवृतः। पुरुषसारज्ञः सकृद्दर्शनमात्रेण पुरुषहृदयसर्वस्वज्ञः । “सारो बले स्थिरांशे च" इत्यमरः । लोके एकः अद्वितीयः । साधुरिति विनिर्मितः निश्चितः । “अपकारिषु यः साधुः स साधुरिति कीर्तितः" इत्युक्तसाधुविशेषत्वज्ञापनम् ॥१८॥ स इति । श्रेष्ठः उक्तेरन्यैश्च गुणैर्युक्तः। पार्थिवात्मजः बहिश्वरः प्राण इव प्रजानां गुणतःगुणेः प्रियो बभूव ॥ १९॥ सम्यगिति । केचिद्विद्यामात्रेण वाताः, केचिद्वतमात्रेण साता, रामस्तु पाविद्यावताभ्यां त्रातः। “अधीत्य सायात्" इतिस्मृत्युक्तरीत्या सम्यम्वेदानधीत्य व्रतानि च कृत्वा कृतसमावर्तन इत्यर्थः । यथावत् तत्त्वतः साङ्वेद पावित् साङ्गत्वेदार्थज्ञः । अनया पृथगुक्त्या अध्ययनमक्षरराशिग्रहणफलमित्यवगम्यते । इपाः अमन्त्रकाः शराः, अखाणि समन्त्रकाः । सेनाङ्गत्वा॥ देकवद्भावः । इष्वस्त्रविषये पितुर्दशरथात् श्रेष्ठः, दशरथादवराः खलितरे धन्विन इति भावः । भरताग्रजः अस्मिन्नर्थे भरतेन निरूपणीयो रामः। सक्तो न भवतीत्यर्थः । वाचस्पतिर्यमा पदस्पतिरिच उत्तरोत्तरयुक्तो कक्ष्यायां वस्तुतत्त्वपरीक्षायां स्वोक्तार्थनिर्वाहार्थ वक्ता, उत्तरोत्तरप्रमाणोपन्यासचतुर इत्यर्थः ॥ १७ ॥ अरोग इति सत्कर्मानुष्ठानसामर्थ्य दर्शितम् । देशकालवित तत्तद्धर्माचरणयोग्यदेशकालज्ञ इत्यर्थः । पुरुषसारज्ञः सकदर्शनमात्रेण पुरुषवलज्ञः । साधुः शिष्टः । क्षीणदोष इति यावत् ॥ १८ ॥ स त्विति । प्राणत्वेन निरूपणात प्रजानां रामभद्रादधिकमभिमतवस्तु नास्तीति द्योत्यते ॥ १९ ॥ सम्पगिति । MI"वेदमधीत्य स्नायात" इति स्मृतेः । अखिलवेदाध्ययनव्रताचरणानन्तरभाविस्नातककर्मयुक्तः । इष्वखे-इपको मन्बहीना, अखाणि मन्त्रपूर्वकाणि । इया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 691