Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
वा.ग.भ.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्धि " इत्यापस्तम्बः । प्रजाभिः पण्डितपामराविशेषेण सर्वाभिः प्रजाभिः अनुरक्तः अनुरागविषयीकृतः । तत्र हेतुमाह प्रजाश्चाप्यनुरञ्जते, अनुरअ यतीत्यर्थः । अन्तर्भावितण्यन्तोऽयम् । स्वयं पूर्वे प्रजा रञ्जयित्वा ततस्ताभिरनुरक्तो भवतीत्यर्थः । चापयः सर्वत्रोक्तगुणसमुच्चयार्थाः ॥ १४ ॥ सानु क्रोशेति । सानुक्रोशः सदयः "कृपा दयानुकम्पा स्यादनुकोशः" इत्यमरः । दया हि नाम परदुःखासहिष्णुत्वम् । जितक्रोधः वशीकृत कोपः। न त्ववशेन कोध उत्पद्यत इत्यर्थः । त्रह्म वेदः तद्विदन्तीति ब्राह्मणाः । “तदधीते तद्वेद" इत्यण् । प्रत्युद्गम्यपूजकः प्रतिपूजकः । त्राह्मणानां प्रतिपूजक इति याज ॐ कादित्वात् षष्ठीसमासः । दीनानुकम्पी दीनेषु विशेषतोऽनुकम्पादान् । विशेषो नाम यत्र दीनो दृष्टः तत्रैव स्थित्वा दानमानादिकरणम् । धर्मज्ञः सामान्य
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः । दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ १५ ॥
कुलोचित मतिः क्षात्रं धर्म स्वं बहु मन्यते । मन्यते परया की महत् स्वर्गफलं ततः ॥ १६ ॥ नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः । उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ १७ ॥
विशेषधर्म्मज्ञः । प्रग्रहवान् नियमवान्। “अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम" इति वक्ष्यति । शुचिः परस्वानाकांक्षी । “योऽर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः" इति मनुस्मरणात् ॥ १५ ॥ कुलोचितमतिरिति । कुलोचितमतिः इक्ष्वाकुर्वशोचितदयादाक्षिण्यशरणागत संरक्षणादिधर्मेक प्रवणबुद्धिः । स्वं क्षात्रं धर्मे दुष्टनिग्रहपूर्वकं प्रजापरिपालनरूपम् । बहुमन्यते गौरवेण जानाति । " श्रेयानू स्वधर्मः " इति श्रवणात् । परत्वा पादकधर्मेभ्योपि जनित्वार्जितं क्षत्रधर्मे गौरवेण पश्यतीत्यर्थः । बहुमाने हेतुमाह मन्यत इति । ततः क्षत्रधर्मात् परया की महत् स्वर्गफलं भवतीति मन्यते जानाति । स्ववर्णस्वाश्रमोचितधर्मः कीर्तिद्वारा स्वर्गसाधनमिति ज्ञात्वा क्षत्रधर्मे विशिष्यानुतिष्ठतीत्यर्थः ॥ १६ ॥ नेति । | अश्रेयसि निष्फले कर्मणि । न रतः न सक्तः, कादाचित्कलीलाकर्म न दुष्यतीति भावः । द्यूतादिषु न सक्त इत्यर्थः । तत्र हेतुर्विद्वानिति रञ्जितः, प्रजाश्चाप्यनुरञ्जते अनुरञ्जयतीत्यर्थः । अनेन परस्परानुरागो दर्शितः ॥ १४ ॥ सानुक्रोश इति । सानुक्रोशो दयावान् । दीनानुकम्पी दीनानुकम्पतया तदभितोषितार्थप्रापक इत्यर्थः । अतः सानुक्रोश इत्यनेन न पौनरुक्त्यम् । प्रग्रहवान् नियमनवान्, दुष्टनिग्राहक इत्यर्थः ॥ १५ ॥ कुलेति । कुलोचितमतिः इक्ष्वाकु कुलोचितदयादाक्षिण्यशरणागतसंरक्षणादिधर्मैक प्रवणबुद्धिः, क्षात्रधर्म दुष्टनिग्रहपूर्व कम जापरिपालनरूपं परं धर्म बहु मन्यते, गौरवेण जानीते इत्यर्थः । मन्यत इति । ततः क्षत्रधर्मात्सञ्जातया कीर्त्या स्वर्गफलं साध्यतया मन्यते जानातीत्यर्थः ॥ १६ ॥ नेति । अश्रेयस्करकर्मणि निषिद्धकर्मणि विरुद्धकथा रुचिः, पापकथा
For Private And Personal Use Only
टी.अ.का. म० १
॥५॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 691