Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
%
%
%
%
%
वा.रा.भू. अदितव्रपाणिरस्त्येवेति भावः । गुणैराकारङ्गितचेष्टाभिः दशरथोपमः। दीपादुत्पन्नप्रदीपवत् ।। ९ ।। अथ दशरथादाधिक्यमाह-स इति । तुशन्देन भादशरथादलक्षण्यमुच्यते ।सारामः परुष परुषवचनं केनचिदुच्यमानोऽपि । उत्तरम् उत्तरवचनंन प्रतिपद्यते,न बदतीत्यर्थः। अपिशब्देनतकृत्वासातास
धारिख नास्तीति गम्यते । उत्तराप्रतिपत्ती हेतुः नित्यं प्रशान्तात्मेति । अक्रोधनस्वभाव इत्यर्थः । न केवलमुत्तराप्रतिपत्तिः किंतु तं परुपवक्तारं प्रति मृदुपूर्व सान्त्वपूर्व च भापते ॥१०॥ अथास्य कृतज्ञत्वमाह-कथञ्चिदिति । कयश्चित्कृतेन “यथा तथा नापि"इत्युक्तरीत्या कृतेन । यद्वा यादृच्छिकपास
सतु नित्यं प्रशान्तात्मा मृदुपूर्व प्रभाषते । उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १०॥ कथञ्चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥१॥
शीलवृद्धैर्ज्ञानवृद्धैवयोवृद्धैश्च सज्जनैः । कथयन्नास्त वै नित्यमस्रयोग्यान्तरेष्वपि ॥ १२॥ ङ्गिकतया कृतेन । यद्वा प्रयोजनान्तरपरतया कृतेन, कथञ्चित्कृतेन अहृदयतया कृतेन, कथञ्चित्कृतेन पत्रपुष्पाद्यन्यतमेन कृतेन । यदा स्वस्मात् किञ्चित्फललाभाय कृतेन । यद्वा "साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा" इत्येवं कृतेन उपकारेण अण्वपि महत्त्वेनाभिमन्यमानस्य भगवतोभित प्रायेणोपकारणेत्युक्तम् । कृतेन कर्तुंमीप्सितेन । "आशंसायां भूतवच्च" इति क्तः। एकेन सकृत्कृतेन । तुष्यति सदा प्रीतिं प्राप्नोति । तोषफलस्य कदा चिदपि न क्षय इति भावः। एवमुपकारेण तुष्यन्नपकारेणापि किं कुप्यति? नेत्याइ-न स्मरतीति । अपकाराणां सम्यकृतापराधानाम् । शतमपि अस इययमपि "शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्" इत्युक्तेः। न स्मरति न चिन्तयति, कः पुनः कोपस्यावकाश इति भावः । उभयत्र हेतुमाइ। आत्मवत्तयेति । वशीकृतमनस्कतयेत्यर्थः । यद्वा आत्मवत्तया ज्ञानवत्तया " उदाराः सर्व एवैते । न कश्चिन्नापराध्यति । इत्येवमध्यवसाय वत्तयेत्यर्थः ॥ ११॥ अथास्य गुणवर्द्धकं सत्सङ्गमाह-शीलवृद्धैरिति । शीलं सदाचारः, सजनैरिति विष्वप्यनुपज्यते । शीलवृद्धैः सदाचारसम्पन्नैः सजनैः कथयन्नास्त । तेस्सह सूक्ष्मतराचारविशेषान् प्रतिपादयन्नास्तेत्यर्थः । ज्ञानवृद्धः परिपकमोक्षविपयिभिः । “मोक्षे धीज्ञानम्" इत्य ॥४॥
मरः । तादृशैः सजनैः कथयन्नास्त, तैवेदान्तरहस्यमुद्घाटयनास्तेत्यर्थः । क्योवृदैः सजनैः कथयन्नास्त क्रमागतसम्प्रदायविशेपान कथयन्नास्तेत्यर्थः।। पलावण्यनिधिः । अनसूयकः-गुणेषु दोषाविकरणमसूया तद्रहितः ॥९॥स चेति । स्वजनेन परुषमुच्यमानोऽपि परुषमुत्तरं न प्रतिपद्यते न प्रयच्छति, किन्त।
प्रशान्तात्मा सन मृदुपर्व वचन मिति शेषः । भाषते ॥ १० ॥ ११ ॥ शीलवृद्धैरिति । शीलवृद्धः सदाचारसम्पन्नः, वयोवद्धः दीर्घायु-सम्पन्नः, ज्ञानवृद्धैः लौकिक
%%
&%
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 691