Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मित्यपंक्षायां विष्णोः प्रधानावतारत्वादित्याह-स हीति । हीति "अजायमानो बहुधा विजायते” इतिश्रुतिप्रसिद्धिं द्योतयति । देवः न बनन्यप्रयोजन । रार्थितः किंतु प्रयोजनान्तरपरैः, न केवलं प्रयोजनान्तरपरैः अपितु "ईश्वरोऽहमहं भोगी" इत्येवं दुरभिमानिभिः, मदोऽपि दीव्यतिधातोरर्थ एव । नरका सुखधे स्वकार्यनिष्पत्त्यनन्तरं पारिजातनिमित्तं कृष्णनैव योद्धमुपक्रान्तरित्यर्थः । उदीर्णस्य उद्भटस्य । “ उदीर्ण उद्भटः" इत्याद्यमरः । नैसर्गिक कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वजपाणिना ॥८॥ स हि रूपोपपन्नश्च वीर्यवाननसूयकः। भूमावनुपमः मृनुर्गुणैर्दशरथोपमः ॥ ९॥ गर्वेण सर्व जगद्विनाशयत इत्यर्थः । वधस्यार्थत्वे हेतुरयम् । गवणस्य यैर्वरो दत्तम्तानेव निलयानिष्कासयत इत्यर्थः । वधार्थिभिः एकस्य संहारेण । राज्यमखिलं सुखेन वर्तिप्यत इतिप्रपन्नः। आर्थितः प्रार्थितः, नोपासितः । मानुषे लोके यत्र देवा अपि मनुष्यगन्धमसहमानाइछर्दनपूर्वकं कुन्सयन्तो। योजनादुपरि स्थित्वा हविराददते तेपि यस्य मनुष्यस्थानीयाः सोऽस्मिन् मानुपे लोक जातः, हन्त किमिदं सोलभ्यमिति भावः। जजे न नृसिंहादि। वदाविर्भूतः । स जज्ञे रामो जज्ञे । लोको हि दशमासान् गर्भऽवस्थाय जायते, अयं तु " ततश्च द्वादशे मासे” इत्युक्तरीत्या ततोप्यधिककालं गर्भ स्थित्वा जज्ञे । विष्णुः व्यापकं वस्तु व्याप्यैकदेशस्य मत्पुत्रोऽयमिन्यभिमान्यमभूत् । सनातनः नित्यवस्त्वेवमात्मानमन्यथाचकार ॥ ७॥ न केवलं पितुरेवानन्दकरामातुरपीत्याह-कौसल्येति । अमिततेजसा अपरिमितपराक्रमेण । तेन रामेण पुत्रेण । कौसल्या देवानां वरेण बज्रपाणिना इन्द्रेण अदिति । यथा अदितिरिख शुशुभे वभौ । तेन सन्तुष्टासीदित्यर्थः ॥८॥ गुणवत्तर इन्युक्तं प्रपञ्चयति-सहीत्यादिना । सः रामः रूपोपपन्नः सौन्दर्ययुक्तः, चकारेण रुपौदार्यगुणेः'इन्युक्तीदाय्यादिकं समुच्चीयते । बीयवान् मृगनाभिगन्धवत् म्बयमविकृत एव परपां विकारकारी अनसुयकः । गुणेषु दोपाविष्करण कामसूया अविद्यमाना असूया यस्यासावनसूयकः। भूमावनुपमः मूनुः भूमाव तत्तुल्यः पुत्रः। कौसल्यातिरिक्तायाः कस्याश्चिदपि नास्तीत्यर्थः । दिवि तु विष्णुः रामरूपम्सन जजे आविर्बभूव, अतो वक्ष्यमाणगुणाः मर्वे नत्र मंभवेयुरिति भावः ॥ ७॥८॥म्वभावसिद्धगुणात्यत्वं वर्णयति-स हीनि । पोपपन्नः सत्यनी यम्-"दशपक्षी विहङ्गमः" इनि: शौक: शी . सरखो एव सदसन्यो नापाययः । नस्य मृचः “मम्यक्रम वरादायासमा विष्णोरभेदतः । यायामवसमाः प्रोक्ताः प्रकृतिश्च समाऽसमा ||" इति वाराहे ॥९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 691