Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुघ्नः नित्यशत्रुन कामादीनन्तःशवन हन्तीति तथोक्तः, इन्द्रियजयवानिति यावत । न च 'पुमां चित्तापहारिणम्' इत्युक्तविषय निमग्नेन्द्रियः । तथा तदर्शनं भरतप्रीतिसफलत्वेन भरतस्यातिपावनत्वबुद्धः अनघ इत्युक्तम । अधिकभोग्यत्वं तु नित्यशत्रुघ्न इति तेन न पुनरुक्तिः। नीतः छायावत स्वयं द्रव्यत्वेपि जातिगुणवत् पारतन्त्र्यं प्राप्त मोतिपुरस्कतः ज्येष्ठानुवर्तित्वं विधिप्रेरितवं न भवति अपि तु अयोध्यायां भरतकङ्कय बहुभिर्विभज्य गृह्यते, तत्र चटकेनैव मया भाक्तुं शक्यमिति भनिरितः ॥३॥ स तत्र न्यवसद्भात्रा सह सत्कारसत्कृतः । मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः॥२॥ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥३॥ रामभक्तो भरतः कथं तं विहाय मातुलकुले न्यवसदित्यपेक्षायां रामाभिमानविषयभूतशत्रुघ्नसहवासादित्याह-स इति । सः भरतः । तत्र मातुलगृहे । अश्वपतिना मातुलेन युधाजिता । सत्कारसत्कृतः जात्यश्वप्रदानादिना पूजितोऽपि पुत्रस्नेहन पुत्रविषयलेहतुल्यनेहेन लालितः। विशिष्टभोजनाच्छा दनाभरणप्रदानादिभिरूपलालितोऽपि सन् भ्रात्रा शत्रुघ्नेन सह न्यवसत् भ्रातृसंहेनैव तत्र स्थितः, न तु मातुलोपलालनमात्रादितिभावः । यद्वा सः शत्रुघ्नःभ्रात्रा सह लालित इत्यन्वयः। “सहयुक्तेऽप्रधाने" इति तृतीया। अश्वपतिः स्वस्त्रीयादपि शत्रुघ्रमतिशयेन लालितवानित्यर्थः । अथवा भ्रात्रा सह न्यवसत् रामेण सह न्यवसत्, सदा रामचिन्तया तेन सह वर्तमान इव स्थित इत्यर्थः ॥२॥ तत्रापीति । तत्र सर्वोपलालनभूयिष्ठे मातुलगृहे। निवसन्तावपि कामतः काम्यमानसर्वाभिमतवस्तुभिः। तृतीयाथें तसिः। तर्प्यमाणौ च सन्तोष्यमाणावपि । वीरौ महोत्साहौ । तौ भ्रातरौ भरत शत्रुघ्नौ । वृद्धं नृपं जीर्ण महीपतिं दशरथं स्मरतां अस्मरताम् “अनित्यमागमशासनम्" इत्यडभावः । दशरथो वृद्धोऽभून्न राज्यभरणे सम्यक् क्षमते अपीदानी रामं युवराज कारयेदिति अचिन्तयतामिति भावः॥३॥ मनेम विना असत्कल्पमिति धिया नीत इति भावः । प्रीतिपुरस्कृतः-प्रीत्या भरतविषयोहेन पुरस्कृतः, प्रीतिप्रेरित इत्यर्थः॥॥ स इति । स भरतः Kolपुत्रस्नेहेन पुत्रम्हेनेव ॥२॥ तत्रापीति । अपिना स्थलसौख्यं द्योत्यते । तlमाणौ चेत्यत्र चकारोऽप्यर्थः । कामतः “सार्वविभक्तिकस्तसिः" कामैः अभिमत पदार्थरित्यर्थः । स्मरताम् अस्मरताम् । अडभाव आर्षः । शेषत्वविवक्षाभावान्न षष्ठी । वृद्धं स्मरतामित्यत्र शुश्रूषाकालोऽतीत इति धर्मलोपभिया पितरं स्मृत For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 691