Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 3
________________ श्रीः। वैयाकरणसिद्धान्तकौमुदी नाम भट्टोजिदीक्षितविरचिता पाणिनीयव्याकरणसूत्रवृत्तिः । भगवत्पाणिनीय-शिक्षा-सूत्रपाठ-गणपाठ-धातुपाठ-लिङ्गानुशासनसमेता, अकाराद्यनुक्रमेण सर्वसूत्राणां सूत्राङ्क-पृष्ठाकसूचीसहिता, सर्वधातूनां पृष्ठाङ्कसूचीसंयुता च पणशीकरोपाहविद्वदूरलक्ष्मणशर्मतनुजनुषा : वासुदेवशर्मणा संशोधिता। एकादशावृत्तिः इयं च मुम्बय्याम् पाण्डुरङ्ग जावजी इत्येतैः, खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशिता । शकाब्दाः १८६०. त्रिस्ताब्दाः १९३८. मूल्यलयकत्रयम् ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 532