Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
सिद्धान्तकौमुद्याम् पूर्वसवर्णों वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थ एवादेशः । वाग्धरिः । वाग्हरिः ॥ शश्छोऽटि ।८।४।६३ ॥ पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥ खरि च ।८।४।५५॥ खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ॥ छत्वममीति वाच्यम् * ॥ तच् श्लोकेन । तच्छोकेन । अमि किम् । वाक् थ्योतति ॥ मोऽनुस्वारः ।।३।२३ ॥ मान्तस्य पदस्यानुखारः स्याद्धलि । अलोऽन्त्यस्य । हरिं वन्दे । पदस्येति किम् । गम्यते ॥ नचापदान्तस्य झलि ।।३।२४ ॥ नस्य मस्य चापदान्तस्य झल्यनुस्खारः स्यात् । यशांसि । आक्रस्यते । झलि किम् । मन्यते ॥ अनुस्वारस्य ययि परसवर्णः ।८४।५८॥ स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुखारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥ वा पदान्तस्य ।८४।५९ ॥ पदान्तस्याऽनुखारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वं करोषि । सँय्यन्ता । संयन्ता । संवत्सरः । संवत्सरः । यल्लोकम् । यलोकम् । अत्रानुखारस्य पक्षेऽनुनासिका यवलाः ।। मो राजि समः कौ।।३।२५॥ क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥ हे मपरे वा ८।३।२६ ॥ मपरे हकारे परे मस्य म एव स्याद्वा । हल हल चलने । किम् मलयति । किं मलयति ॥ यवलपरे यवला वेति वक्तव्यम् * ॥ यथासंख्यमनुदेशः समानाम् ।।३।१०॥ समसंबन्धी विधिर्यथासंख्यं स्यात् । किय॒द्यः । किंह्यः । किवँह्वलयति । किंह्वलयति । किाहादयति । किंह्लादयति ॥ नपरे नः ।३।२७ ॥ नपरे हकारे मस्य नः स्याद्वा । किं हुते । किन्ह्यते ॥ श्रोः कुक टुक् शरि ८।३।२८ ॥ कारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाजश्त्वं न ॥ चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् * ॥ प्राषष्ठः । प्राङ्क्षष्ठः । प्राषष्ठः । सुगक्षष्ठः । सुगण
षष्ठः । सुगण्षष्ठः ॥ डः सि धुट् ।८।३।२९॥ डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥ नश्च ।८३।३०॥ नकारान्तात्सस्य धुड्डा । सन्त्सः । सन्सः ॥ शि तुक।८। ३॥३१॥ नस्य पदान्तस्य शे परे तुग्वा स्यात् । शश्छोऽटीति छत्वविकल्पः । पक्षे झरो झरीति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्शंभुः । सञ्च्शंभुः । अछौ अचछा अचशा अशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥ ङमो हवादचि ङमुनित्यम् 1८३३३२॥ हखात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥ समः सुटि ८॥३॥५॥ समो रुः स्यात् सुटि । अलोऽन्त्यस्य ॥ अत्रानुनासिका पूर्वस्य तु वा ।।३।२ ॥ अत्र रुपकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥ अनुनासिकात्परोऽनुखारः ८३४ ॥ अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुखारागमः स्यात् । खरवसानयोर्विसर्जनीयः ॥ विसर्जनीयस्य सः।८३।३४ ॥ खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरीति पाक्षिके विसर्गे
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 532