Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji
View full book text
________________
१८
सिद्धान्तकौमुद्याम् शेषं सर्ववत् ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् * ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्हणान्नेह । पटुजातीयाय । निर्जरः ॥ जराया जरसन्यतरस्याम् ७२।१०१॥ जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ ॥ पदाङ्गाधिकारे तस्य च तदन्तस्य च । अनेकालत्वात्सर्वादेशे प्राप्ते । निर्दिश्यमानस्यादेशा भवन्ति । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ। निर्जरसः । इनादीन् बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् । वृत्तिकृता तु पूर्वविप्रतिषेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसादिति रूपे न तु निर्जरसा निर्जरस इति केचिदित्युक्तम् । तथा भिसि निर्जरसैरिति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठयेकवचने निर्जरस्येत्येव रूपं खीकृतम् । एतच्च भाष्यविरुद्धम् ॥ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छसूप्रभृतिषु ।६।०६३ ॥ पाद, दन्त, नासिका, मास, हृदय, निशा, असृज् , यूष, दोष , यकृत् , शकृत् , उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः। पादम् । पादौ । पदः । पादान् । पदा । पादेन इत्यादि ॥ सुडनपुंसकस्य ।१।११४३.॥ सुट् प्रत्याहारः स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥ स्वादिष्वसर्वनामस्थाने ।१।४।१७ ॥ कप्प्रत्ययावधिषु खादिष्वसर्वनामस्थानेषु परतः पूर्व पदसंज्ञं स्यात् ॥ यचि भम् ।१।४।१८॥ यकारादिष्वजादिषु च कप्प्रत्ययावधिषु खादिष्वसर्वनामस्थानेषु परतः पूर्व भसंज्ञं स्यात् ॥ आकडारादेका संज्ञा ।।४।१॥ इत ऊर्ध्व कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दन्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ॥ भस्य ।६।४।१२९॥ अधिकारोऽयम् ॥ अल्लोपोऽनः।६।४। १३४ ॥ अङ्गावयवोऽसर्वनामस्थानयजादिखादिपरो योऽन् तस्याकारस्य लोपः स्यात् ॥ रषाभ्यां नो णः समानपदे ।८४।१॥ एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे तु अव्यवाय इत्येवात्र णत्वम् । पूर्वत्रासिद्धीये न स्थानिवदिति तु इह नास्ति । तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् ॥ न लोपः प्रातिपदिकान्तस्य ।८।७॥ नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्यासिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥ विभाषा डिन्श्योः ।६।४।१३६ ॥ अङ्गावयवोऽसर्वनामस्थानयजादिखादिपरो योऽन् तस्याकारस्य लोपो वा स्यात्
१ 'आस्नो वृकस्ये'त्यत्र वेदभाष्ये मुखपरत्वेन व्याख्यानात् । 'हव्या जुह्वान आसनि' इत्यादावपि आस्यशब्दस्यैव आसन्नादेशाच्च ।
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 532