________________
Vol. XXIII, No 2
rgya-gar-skod-du (=bhāratabhāṣāyām saṁskstabhāṣāyām) sva-bhā-wa-tra-ya-pra-be-s'a-siddhi (=svabhāvatraya-praveśasiddhiḥ) bod-skod-du (=bhoțabhāṣāyām) rar-bshin-gsum-la-' jug-pa'i-sgrub-pa (=svabhāvarraya praveśa-siddhi) sras-rgyas
la-phyag-'tshal-lo (=buddhāya namaḥ) // Skt. Bharatabhaşayam (samkȚtabhaşayam va) svabhāvatrayapraveśa
siddbi / Buddhaya namaḥ || Eog. Like in the sanskrit language the text is called svabhavatraya
praves'a siddhi in the Tibetan language. (At the baginning of tho work the author salates) Lord Buddha (to complete his work smoothly).
Kun-brtags-dan-ni-gshan-dbar-dan / yońs-su-grub-pa-ñid-kyan-ni / brtan-pa-rnams-Kyi-ran-bshin-gsum /
šes-bya-zab-par-'dod-pa-yin //1 Kun-brtags (=kalpitaḥ) dan (=evam/ca) ni-gshan-dban (=paratantraḥ) dan (=ca) / yonis-su-grub-pa (=parinişpannaḥ) ñid-kyan-ni (=eva ca) brtan-pa rnams-kyi (=dbirāņām) ran-bshingsum (=svabbavatrayam) / ses-bya (=jñeyam) zab-par (=gambhiraḥ) dodpa-yin (=ișyate) // Skt. Kalpitaḥ, paratantra-statha parinişpannasca dhurāņam svabhava
trayam gambhirajñeyamișyate // Skt. Verese (S. V.)
Kalpitah paratantraśca parinispanna eva ca/
trayaḥ svabhāva dhīrāņām gambhirajñeyamisyate // Eng. The three aspects like kalpitaḥ. paratantraḥ and parintspannaḥ should be known by the wise persons.
gan-snan-de-ni-gshan-dban-yin / fi-lton-snan-ba-brtags-de/ rkyen-la-' jug-par-dban-phyir-dan /
brtags-pa'i-dros-po-tsam-phyir-ro 1/2 gar-snan (=yad-khvati) de-ni-gshan dban-yin (=asau paratantrah-asti) ji-Itar (=yatba) snan-ba (=khyati) brtags de (=kalpita tad / rkyen-la-' jug-par-dban-phyir-dan (=pratyaya-dhinavsttitvat) / brtags-pa' i-dňos-po-tsam-phyir-ro (kalpana-matrabhavataḥ) // Skt. Yat-khyati asau paratantrah / yatha khyati tad kalpitah / prat
yayadhinavrttitvat / kalpana matrabhavatah / yatkhyati paratantra asau pratyayadbinavșttitvat, yatha khyati tad kalpitah. kal
pada matrabbavataḥ // S. V. Yatkhyāti paratantro' sau yathā khyāti sa kalpitaḥ
pratyayādhinavrttitvatkalpanāmatrabhāvataḥ //
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org