________________
Vol. XXIII, No. 2
ji-ltar-snan-ba (=yathakhyanam) med-phyir (=asadbhāvataḥ) dan (=ca) / de-bshin (=tatha) med-pa'i-ran-bshin-phyir (=asattvasvabhāvataḥ) / yon's-grub (=nişpanna) gshan-dbaň (=paratantraḥ) ran-bshin-las (svabhābāt) tha-mi-dad-pa'i-mtshan-ñid-yin (=abhinnalakṣaṇaḥ) /
81
Skt. Yathakhyānamasadbhāvat tathḥa' asattvasvabhāvataḥ | svabhāvātparatantraḥ nispanno' bhinnalakṣaṇaḥ ||
S.V. yattākhyānamasadbhāvāttatha sattvasvabhā vataḥ |
svabhāvātparatantrākhyā niṣponno' bhinnalakṣaṇam ||
Eng. As the Relative or conditioned does not exist in the from in which it appears, and as by its very nature it is non-existent in that form, the Absolute is not different in its characteristics from the nature of that which is called the Relative or Conditioned.
gnis med-ran-bshin-ñid-phyir dan ji-bshin-snan ba-dnos med-phyir yons su-grub-las-gshan dban yan
dbyer-med-mtshan ñid ses pare-byā //21
gñis-med-ran-bshin-ñid payir (=asaddvayasvabbāvatvad) dañ' (=ca) / ji-bshin-snon-ba (yathakhyana) dños-med-phyir (=asvabbāvataḥ) / yon's-su-grab-las (niṣpannat) gshan-dban (paratantraḥ) yan (=api) / dbyer-med-mtshan-ñid (abhinnalakṣaṇih) sles-par-bya (=vijñeya) //
Skt. asaddvayasvabhāvatväd ca yathakhyāna asvabhāvataḥ, niṣpannāt paratantro'pi abhinnalakṣaṇo vijñeyah
S.V.: asaddvayasvabhavatvādyathākhyānasvabhāvataḥ |
niṣpannātparatantro'pi vijñeyo' bhinnalakṣaṇaḥ ||
Eng. As the very nature of the Absolute is characterised by the absence of duality (subject and object) and as its nature is also not such as it appears, the Relative is not to be known as different in its characteristics from the nature of the Absolute.
tha-sñad-gtso bor-byas-phytr-dan | de-'jug gtso bor byas pa'i-phyir
rim pa'i ran-bshin rań bshin gyi || slob-pa'i-ched du-brjod-pa-yin (/22
tha-sñad (=vyavahāraḥ) gtso-bor-byas-phyir-dan (=adhikārataḥ) / de-'jug (=tat-praveśaḥ) gtso-bor-byas-pa'i-phyir (=adhikaratvāt) / rim-pa'i-ran.bshin (=kramabhavaḥ) ran-bshin-gyi (=svabhāvasya) / slob-pa'i-ched-du (vyutpatyartham) brjod-pa-yin (=vidhiyate) // Skt. vyavaharadhikarataḥ, tatpraveśādhikaratvāt, svabhavasya kramabhavaḥ vyutpatyartham vidhiyate /
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org