Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 01
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 2
________________ समर्पणम् कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्यगद्यात्मकसारोद्धारः१ (प्रथमं पर्व) ©सर्वेऽधिकाराः स्वायत्ताः कर्ता सम्पादकः - आ. श्रीविजयशुभङ्करसूरिः - मुनिधर्मकीर्तिविजयः प्रकाशकः कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति-शिक्षणसंस्कारनिधि: अमदावाद द्वितीयसंस्करणम् - वि.सं. २०६८ ई.सं. २०१२ पृष्ठानि - २६ + १४६ बालानामिव माता च सरितामिव सागरः । दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमत्र-तत्रज्ञ ! ज्योतिर्विज्ञानकोविद ! । मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! ।। लब्धनन्दनसूर्याशीः ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलबहापालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रहापि सत्ये हि सदा निराग्रहिन् ! मुदा । स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि- विज्ञान- कस्तूर- यशोभद्र- शुभयः ।। सूरीशा गुरवो यस्य प्रबलमहिमान्विताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् ! । औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव । सर्वं पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥ प्रतयः मूल्यम् - रु. १००-०० प्राप्तिस्थानम् श्रीविजयनेमिसूरि स्वाध्याय मन्दिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, नवा शारदा मंदिर रोड, पालडी, अमदावाद-३८०००७ दूरभाष : ०९४०८६३७७१४ सरस्वती पुस्तक भंडार ११२, हाथीखाना, रतनपोळ, अमदावाद-३८०००१. मुद्रणम् किरीट ग्राफीक्स ४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१ - धर्मकीर्तिविजयः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 89