________________
समर्पणम्
कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्यगद्यात्मकसारोद्धारः१ (प्रथमं पर्व)
©सर्वेऽधिकाराः स्वायत्ताः
कर्ता सम्पादकः
- आ. श्रीविजयशुभङ्करसूरिः - मुनिधर्मकीर्तिविजयः
प्रकाशकः
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति-शिक्षणसंस्कारनिधि: अमदावाद
द्वितीयसंस्करणम् - वि.सं. २०६८ ई.सं. २०१२
पृष्ठानि
- २६ + १४६
बालानामिव माता च सरितामिव सागरः । दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमत्र-तत्रज्ञ ! ज्योतिर्विज्ञानकोविद ! । मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! ।। लब्धनन्दनसूर्याशीः ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलबहापालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रहापि सत्ये हि सदा निराग्रहिन् ! मुदा । स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि- विज्ञान- कस्तूर- यशोभद्र- शुभयः ।। सूरीशा गुरवो यस्य प्रबलमहिमान्विताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् ! । औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव । सर्वं पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥
प्रतयः
मूल्यम्
- रु. १००-००
प्राप्तिस्थानम्
श्रीविजयनेमिसूरि स्वाध्याय मन्दिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, नवा शारदा मंदिर रोड, पालडी, अमदावाद-३८०००७ दूरभाष : ०९४०८६३७७१४ सरस्वती पुस्तक भंडार ११२, हाथीखाना, रतनपोळ, अमदावाद-३८०००१.
मुद्रणम्
किरीट ग्राफीक्स ४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१
- धर्मकीर्तिविजयः