Book Title: Terapanth Mat Samiksha
Author(s): Vidyavijay
Publisher: Abhaychand Bhagwan Gandhi

View full book text
Previous | Next

Page 74
________________ तेरापंथ-मत समीक्षा । सरीरपजत्तीए, इंदियपजत्तीए, आणपाणुपजत्तीए, जासामणपजताए, तएणं तस्स सूरियानस्त पंचविहाए पजत्तीए पजतिभावं गयस्स समाणस्त, इमे आरूवे अजथिए, चिंतिए, पत्थिए, मणोगए, संकप्पे समुप्पजित्था, किं मे पुलिंब करणिजं, किं मे पच्छा करणिजं, किं मे पुब्धि सेयं, कि मे पच्छासेयं, किं मे पुचिपच्छा वि हिआए सुहाए खमाए नित्सेसाए आणुगामिअत्ताए नविस्स ? तएणं तस्स सूरियाभस्त देवस्स सामाणिअपरिसोववपणगा देवा सूरियानस्स देवस्त इमेआरूवे, मज्झथिअं जाव समुप्पएणं समभिजाणित्ता जेणेव, सूरियाभे देवे तेणेव उवागच्छश, उबागच्छश्त्ता सूरियाभं देवं करयलपरिग्गहिरं सिरसावत्तं मत्थए अंजलिं कटु जयेणं विजयेणं वद्धाति, वद्धावित्ता एवं वयासी-एवं खलु देवाणुपियाणं सूरियाभे विमाणे सिद्धाययसि अहसयं जिनपडिमाणं जिणुस्सेहपमाणमेत्ताणं सण्णिखित्तं चिट्ठन्ति सभाए णं सुहम्माए माणवते चेइए खंभे वरामये गोलवट्टसमुग्गए बहुओ जिसकहाउ सपिणखित्ताओ चिन्ति, ताउ णं देवाणुप्पियागं अण्णेहिं च बहूणं वेमाणिआणं देवाणं देवोणं य अच्चणिज्जाओ जाव

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98