Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 5
________________ 2 नाम पात्रकेसरी अस्तीति सम्यक्त्वप्रकाशस्थितोल्लेखेन ज्ञातव्यं । यथा - " तथा लोकवार्तिके विद्यानंद्यपरनामपात्रकेसरिस्वामिना यदुक्तं तच्च लिख्यते - तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्यत्र सूत्रे ननु सम्यग्दर्श नेत्यादि । अनेनोल्लेखेन विद्यानंदिन एवं पात्रकेसरित्वं सूचितं तेन द्वितीयः पात्रकेसरीतिभ्रामकचितानां भ्रमो निरस्तः । वादिचंद्रसूरिणा स्वकीयज्ञानसूर्योदयनाट के चतुर्थे अष्टशतीनामक स्त्रीपात्रात् पुरुषं प्रति ईदृग्वक्तुं प्रेरणा कृता - "देव ! ततोऽहमुत्तालितहृदया श्रीमत्पात्र केस रिमुखकमलं गता तेन साक्षात्कृतसकलस्याद्वादाभिप्रायेण लालिता पालिताष्टसहस्रीतया पुष्टिं नीता, देव ! स यदि नापालयिष्यत्तदा कथं त्वामद्राक्षं ?" अस्यायमभिप्रायः - अकलंकदेवविरचितः अष्टशतीनामक ग्रंथो वर्तते तमवलोक्य जैनेतरे विद्वांसः क्रुद्धाः संजाताः तस्योपर्याक्रमितुमारब्धं तैः । एतद्दृष्ट्वा पात्रकेसरी - खामिना अष्टसहस्रीटीकां विरच्य तदभिप्रायः संपुष्टिं नीतः । अनेन विज्ञायते यदष्टसहस्रीप्रणेता विद्यानंद्येव पात्रकेसरी नान्यः । केषांचिदयं निश्चयः यदयं विद्यानंदिखामी नंदिसंघीयाचार्य आसीत् । अनेन कस्मात्सकाशाद्दीक्षा गृहीता कश्चास्य गुरुरिति न किमपि विज्ञायते । स्वीयग्रंथेष्वप्यनेन गुरुपरंपरायाः परिचयो न दत्तः । अस्य कथा भट्टारकप्रभाचंद्रेण ब्रह्मनेमिदत्तेन च खकीयकथाकोशेषु पात्रके - सरिणः कथा निबद्धा, तेन किंचिदेव प्रतीतिर्भवति । आराधनाकथाकोशे यथा - 1 अत्रैव भरतक्षेत्रे पवित्रे श्रीजिनेशिनाम् । विचित्रैः पंचकल्याणैः सर्वभव्यप्रशर्मदैः ॥ १७ ॥ निवासे सारसम्पत्तेर्देशे श्रीमगधाभिधे । अहिच्छत्रे जगचित्रे नागरैर्नगरे वरे ॥ १८ ॥ पुण्यादवनिपालाख्यो राजा राजकलान्वितः । प्राज्यं राज्यं करोत्युचैर्विप्रैः पञ्चशतैर्वृतः ॥ १९ ॥ विप्रास्ते वेदवेदाङ्गपारगाः कुलगर्विताः । कृत्वा सन्ध्याद्वये सन्ध्यावन्दनां च निरन्तरम् ॥ २० / विनोदेन जगत्पूज्यश्रीमत्पार्श्वजिनालये । दृष्ट्वा पार्श्वजिनं पूतं प्रवर्तन्ते स्वकर्मसु ॥ २ ॥ एकदा ते तथा कृत्वा सन्ध्यायां वन्दनां द्विजाः । जिनं द्रष्टुं समायाताः कौतुकाज्जि मन्दिरे ॥२२॥ देवागमामिधं स्तोत्रं पठन्तं मुनिसत्तमम् । चारित्रभूषणं तत्र श्रीमत्पार्श्वजिनाग्रतः ॥ २३॥ दृष्ट्वा सम्पृष्टवानित्थं तन्मुख्यः पात्रकेसरी | खामिन्निमं स्तवं पूतं बुध्यसे ? स मुनिस्ततः ॥ २४ ॥ नाहं बुध्येऽर्थतश्चेति जगौ प्राह स द्विजः । पुनः सम्पठ्यते स्तोत्रं भो मुने यतिसत्तम ॥ २५ ॥ ततस्तेन मुनीन्द्रेण देवागमनसंस्तवः । पठितः पदविश्रामैः सतां चेतोनुरञ्जनैः ॥ २६ ॥ शब्दतश्चैक संस्थत्वात्तदासौ पात्रकेसरी । हेलया मानसे कृत्वा देवागमनसंस्तवम् ॥ २७ ॥ तदर्थं चिन्तयामास खचित्ते चतुरोत्तमः । ततो दर्शनमोहस्य क्षयोपशमलब्धितः ॥ २८ ॥ यदुक्तं श्रीजिनेन्द्रस्य शासने वस्तुलक्षणम् । जीवाजीवादिकं सत्यं तदेवात्र त्रिविष्टपे ॥ नान्यथेति समुत्पन्न जैनतत्त्वार्थसदुचिः । गत्वा गृहे पुनर्धीमान् स विप्रो वस्तुलक्षणम् ॥ चित्ते सञ्चिन्तनं कुर्वन्रात्रौ विप्रकुलाग्रणीः । जीवाजीवादिकं वस्तु प्रमेयं जिनशासने ॥ तत्त्वज्ञानं प्रमाणं च प्रोक्तं तत्त्वार्थवेदिभिः । लक्षणं नानुमानस्य भाषितं तच्च कीदृशम् ॥ ३२ ॥ श्रीमज्जिनमतेऽस्तीति सन्देहव्यग्रमानसः । यावत्सन्तिष्ठते तावन्निजासनसुकम्पनात् ॥ ३३ ॥ पद्मावत्या महादेव्या तत्रागत्य ससम्भ्रमम् । स द्विजो भणितस्तूर्ण भो धीमन्पात्रकेसरिन् ॥ ३४ ॥ प्रातः श्रीपार्श्वनाथस्य दर्शनादेव निश्चयः । लक्षणे चानुमानस्य सम्भविष्यति ते तराम् ॥ ३५ ॥ इत्युक्त्वा संलिखित्वेति पार्श्वेशफणमण्डपे । सा गता ह्यनुमानस्य लक्षणं श्लोकमुत्तमम् ॥ ३६ ॥ “अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥" देवतादर्शनादेव सञ्जाता तस्य शर्मदा । श्रीमज्जैनमते श्रद्धा भवभ्रमणनाशिनी ॥ ३७ ॥ हि २९ ॥ ३० ॥ ३१ ॥ Jain Education International For Private & Personal Use Only द f www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 522