Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 8
________________ अथ तत्त्वार्थश्लोकवार्तिकस्य विषयसूची। विषयः पृ. सं. विषयः पृ. सं. प्रथमोऽध्यायः॥१॥ औपशमिकादीनां भेदप्रदर्शनं ... ... ... ३१४ जीवस्य लक्षणनिरूपणं ... मंगलपूर्विका ग्रंथकरणप्रतिज्ञा, ग्रंथे मंगलकरणस्य पराभिमत. ... ... ... ३१८ प्रयोजनानि निरस्य खामिमतप्रयोजननिरूपणम् १ लक्षणभूतोपयोगस्य भेदं निरूप्य जीवस्य भेदप्रदर्शनं ३२२ | संसारिजीवस्य भेदकथनं ... ... ... ... ३२३ प्रथमसूत्रस्यानुपपन्नत्वमाशंक्य तदुपपत्तिबीजप्रदर्शनं इद्रियमेदनिरूपणं तन्नामनिर्देशश्च ... आगमस्याप्तमू-खसिद्धिः ... ... ... ... ८ | इद्रियविषयनिरूपणं तत्स्वामिकथनं च ... पराभिमताप्तवनिरासः ... ... ३२८ ... ... ... १९ पूर्वशरीरं परित्यज्योत्तरशरीरामिमुखस्य जीवस्यांतराले चार्वाकमतं निरस्यात्मसिद्धिः __ कार्माणशरीरयोगात् कर्मग्रहणसिद्धिः ... ... ३३१ मोक्षे विवादाभावात् मोक्षमार्गोपदेश इति निरूपणं जीवस्य परलोकगमनं प्रति गतिनिरूपणं ... ... ३३३ मोक्षस्यागमानुमानाभ्यां सिद्धिः ततस्तदुपायजिज्ञासा जन्मभेदकथनं तदाधारभूतयोनिमेदनिरूपणं च ... ३३५ साधीयसीति निरूपणं ... ... ... ... ५५ मोक्षमार्गप्रतिपादकप्रथमसूत्रस्य प्रदर्शनं, सम्यग्दर्शना जीवस्य शरीरभेदानां कथनं ... ... ... संसारिजीवस्य द्वे शरीरेऽनादिसंबंधे इति, युगपच्चतुर्णा दित्रयाणां लक्षणनिरूपणं च ... ... ... ५७ ___ संभव एकात्मनि इति च निरूपणं मोक्षतन्मार्गयोः विवरणम् ... ... ... ५८ शरीराणां स्वामिमेदकथनं भवहेतोमिथ्यादर्शनादित्रयस्य युक्तितः स्थापनं ... जीवानां पुल्लिंगादित्रयप्ररूपणं ... ... ... ३४२ सम्यग्दर्शनविषयीभूतानां जीवादितत्त्वानां प्रतिपादनं शरीरिणा केषांचिदघातायुष्कत्वं केषांचिद्धातायुष्फत्वपदार्थानामधिगमोपायकथनं ... ... ... ११७ | मिति प्रदर्शन ... ... ... ... ५४३ मध्यमवृत्त्याधिगमोपायनिरूपणं ... ... ... १४२ तृतीयोऽध्यायः॥३॥ अधिगमोपायभूतप्रमाणशब्देनमत्यादिपंचज्ञानानांनिर्देशः१६२ जीवानामधिष्ठानं लोकः स च त्रिविधस्तावदधोलोकव्याप्रमाणस्य भेदप्रदर्शनं ... ... ... ... १८२ ख्याननिरूपणं । तत्र च सप्तनरकपृथ्वीनां नामाधास्मृतिप्रत्यभिज्ञानतर्कानुमानानां मतिज्ञानेऽन्तर्भावप्ररू ररचनानां निरूपणम्, परामिमतानां भूम्याधाराणां पणम् ... ... ... ... ... कूर्मादीनां कथनं सबाधमिति च ... ... ३४५ मतिज्ञानस्य षत्रिंशत्रिशतभेदानां निरूपणं ... २१७ भूमिभ्रमणस्यान्याभिमतस्य युक्तिदृष्टांतपूर्वकनिराकरणं ३४६ श्रुतज्ञानस्य कारणपूर्वकभेदकथनं ... भूमिगतनरकसंख्यावर्णनं ... ... ... ... ३४७ अवधिज्ञानस्य कारणस्वामिप्रतिपादनं नारकाणां स्थितिवर्णनं ... ... ... ... ३४९ मनःपर्ययस्य भेदप्रदर्शनं ... ... ... मध्यलोकवर्णनं तत्र जंबूद्वीपस्य कथनं तत्रापि भरतामत्यादिचतुर्णा विषयनिरूपणं दिसप्तक्षेत्रनामनिर्देशः ... ... ... ... ३५० केवलज्ञानस्य विषयप्रतिपादनं क्षेत्रविभाजिनां हिमवदादिपर्वतानां नामादिकथनं ... ३५१ एकात्मनि युगपञ्चतुर्ज्ञानसंभवः ... ... ... २५३ | गंगादिचतुर्दशनदीनां पर्वतह्रदेभ्यो निर्गतानां प्ररूपणं ३५३ मत्यादिज्ञानत्रयाणां कदाचन मिथ्यात्वसंभवो न तु भरतक्षेत्रस्य विष्कंभवर्णनं, तत्रोत्सर्पिण्यवसर्पिणी-... मनःपर्ययकेवलयोरिति निरूपणं ... ... २५५ षट्कालकृतयोः सृष्टिप्रलयापरनानोवृद्धिहासयोः कुतो मिथ्यात्वं त्रयाणामिति शंकायाः कारणदृष्टांतपुरस्सरं निरूपणं ... ... ३५४ समाधानम् ... ... ... ... २५७ धातकीखंडद्वीपविष्कंभप्रमाणं ... ... ... ३५५ अधिगमोपायभूतानां प्रमाणैकदेशरूपाणां नयानां भेदपूर्वकं । पुष्करार्धद्वीपविष्कंभप्रमाणं, सार्द्धद्वीपस्थितमनुष्याणां प्रकथनं ... ... ... ... ... २६७ भेदनिरूपणं ... ... ... ..... .... ३५६ नयभेदानां लक्षणनिरूपणं ... ... ... २६९ मनुष्यतिरश्चामुत्कृष्टजघन्यस्थितिप्रमाणं ... ... ३५९ तत्त्वार्थधिगमभेदस्य विशेषतया निरूपणं ... ... २७७ | पराभिमतेश्वरस्य जगत्कर्तृलमाशंक्य युक्तिपूर्वकं तस्य द्वितीयोऽध्यायः॥२॥ निरासः ... ... ... ... ... ३६० सम्यग्दर्शनगोचरीभूतजीवस्य खतत्त्वरूपाणामौपशमिकादि चतुर्थोऽध्यायः॥४॥ पंचधर्माणां निरूपणं ... . .. ... ३१३ ऊर्ध्वलोकवर्णनं तत्र स्थितानां देवानां जातिभेदनिरूपणं ३७१ : : : : Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 522