Book Title: Tattvarthashloakvarttikam
Author(s): Vidyanandi, Manoharlal
Publisher: Ramchandra Natharangji Mumbai

Previous | Next

Page 6
________________ प्रभाते परमानन्दात्पार्श्वनाथं प्रपश्यतः । फणाटोपेऽनुमानस्य लक्षणश्लोकदर्शनात् ॥ ३८ ॥ जातस्तल्लक्षणोत्कृष्टनिश्चयश्च द्विजन्मनः । भास्करस्योदये जाते न तिष्ठति तमो यथा ॥ ३९ ॥ ततोऽसौ ब्राह्मणाधीशः पवित्रः पात्रकेसरी । प्रहर्षाञ्चितसर्वाङ्गो जिनधर्ममहारुचिः ॥ ४० ॥ देवोर्हन्नेव निर्दोषः संसाराम्भोधितारकः । अयमेव महाधर्मो लोकद्वयसुखप्रदः ॥ ४१ ॥ एवं दर्शनमोहस्य क्षयोपशमयोगतः । अभूदुत्पन्नसम्यक्त्वरत्नरञ्जितमानसः॥ ४२ ॥ तथानिशं जिनेन्द्रोक्तं तत्त्वं त्रैलोक्यपूजितम् । पुनःपुनर्महाप्रीत्या भावयन्पात्रकेसरी ।। ४३ ॥ तैर्द्विजैर्भणितश्चैवं किं मीमांसादिकं त्वया । त्यक्त्वा संस्मर्यते जैनमतं नित्यमहो हृदि ॥ १४ ॥ तच्छ्रुत्वा भणितास्तेन ते विप्रा वेदगर्विताः । अहो द्विजा जिनेन्द्राणां मतं सर्वमतोत्तमम् ॥ ४५ ॥ अतः कारणतः कष्टं त्यक्त्वा मिथ्याकुमार्गकम् । भवद्भिश्चापि विद्वद्भिः संग्राह्यं जैनशासनम् ॥४६॥ ततो राजादिसान्निध्ये पात्रकेसरिणा मुदा । नित्वा सर्वद्विजांस्तांश्च विवादेन खलीलया ॥ ४७ ॥ समर्थ्य शासनं जैनं त्रैलोक्यप्राणिशर्मदम् । खसम्यक्त्वगुणं सारं सम्प्रकाश्य पुनः पुनः ॥ ४८॥ कृतोऽन्यमतविध्वंसो जिनेन्द्रगुणसंस्तुतिः । संस्तवः परमानन्दात्समस्तसुखदायकः ॥ ४९ ॥ पात्रकेसरिणं दृष्ट्वा ततः सर्वगुणाकरम् । सारपण्डितसन्दोहसमर्चितपदद्वयम् ।। ५०॥ ते सर्वेऽवनिपालाद्यास्त्यक्त्वा मिथ्यामतं द्रुतम् । भूत्वा जैनमतेऽत्यन्तं संसक्ताः शुद्धमानसाः ॥५१॥ गृहीत्वा सारसम्यक्त्वं संसाराम्भोधितारणम् । प्राप्य श्रीजैनसद्धर्म वर्मोक्षसुखकारणम् ॥ ५२ ॥ त्वं भो द्विजोत्तम श्रीमजैनधर्मे विचक्षणः । त्वमेव श्रीजिनेन्द्रोक्तसारतत्त्वप्रवीक्षणः ॥ ५३ ॥ त्वं हि श्रीजिनपादाजसेवनैकमधुव्रतः । इत्युच्चैः स्तवनायैस्तं पूजयन्ति म भक्तितः ॥ ५४ ॥ इत्थं श्रीशिवशर्मदं शुचितरं सम्यक्त्वमुद्योतनं कृत्वा प्राप नरेन्द्रपूजनपदं पात्रादिकः केसरी । अन्यश्चापि जिनेन्द्रशासनरतः सद्दर्शनोद्योतनं भक्त्या यस्तु करोति निर्मलयशाः स स्वर्गमोक्षं भजेत् ५५ अनया कथया विद्यानंदिखामिविषये केवलमित्येव प्रतीयते यत्स मगधदेशराज्यांतर्गताहिच्छत्राख्यनगरनिवासी ब्राह्मणकुलोत्पन्नश्च, जैनधर्मधारणात्पूर्व स नैयायिकमीमांसकादिमतानुयाय्यापि इति । 'अहिच्छत्र' इत्यस्यापरनामाधुनापि 'अहिक्षितिपार्श्वनाथ' इत्याख्यया प्रसिद्धमासीत् । एनं रामनगरेति नाम्नापि व्यवहरंति । अयं च यू. पी. प्रांतस्थ-वरेलीमंडलांतर्गतः, एनं जैनाः खीयपूज्यक्षेत्रमामनंति । जैनाभिमतभगवत्पार्श्वनाथतीर्थकरस्य केवलज्ञानोत्पत्तिरत्रैव बभूव, तदुपरि पूर्वजन्मवैरिणा कमठेनेहैव महानुपसर्गः कृतः, तदानींतनसमये वरणेंद्रनामकाहिना नागकुमारदेवपतिना छत्रखरूपीभूय भगवतो रक्षा कृता, तत्रेदानीमपि पार्श्वनाथजिनालयो विद्यते तेनैव पूवोक्ततीर्थस्य ख्यातिरिति । पूर्वोक्तकथायां विद्यानंदिखामी उत्तरभारतनिवासीति सूचितं, परं कतिपयकथानकरित्यपि सूच्यते यत्स दक्षिणकर्नाटकनिबासीति । तथाहि-कर्णाटकदेशस्थशिमोगाप्रांतांतर्वतिहुमचाग्रामे प्राप्तशिलालेख इत्थं"नजराजपट्टणमहीपतिनंजपरिषदि श्रीमद्विद्यानंदिखामिना नंदनमल्लिभट्टाभिधो विदग्धो विहितानवद्यविवादेन विजिग्ये" इत्यादिना शिलालेखेन कर्णाटकनिवासित्वं सूचितं, कथाकोशानुसारेण तु मगधदेशीयत्वं दर्शितं, अनयोर्विषये इत्येव संभाव्यते यद्विद्यामंदिवामिनो जन्मभूमिर्मगधदेशः स्यात् , पश्चात् पर्यटनं कृत्वा कर्णाटकदेशमलंकृत्य तत्रैव दिग्विजयप्राप्तिः कृता स्यात्तेन । विरोधिप्रमाणाभावान्न किंचिदसंभवः । ___ अस्य समयनिर्णयस्त्वित्थं-विद्यानंदिस्वामिना खनिर्मिताष्टसहस्रीग्रंथे भर्तृहरिरचितवाक्यपदीयग्रंथस्य निम्नलिखितश्लोक उद्धृतः ॥ "न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिवाभाति सर्व शब्दे प्रतिष्ठितम् ॥” इति । भर्तृहरिसमयः प्रो० पाठकादिविद्वद्भिः ६५० ऐशवीयनिकटवर्तीति निश्चितं, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 522