Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 9
________________ ७. ततः परस्तादेनत्संपुटगतसर्वार्थसिद्धयानन्ददायिन्योसामान्यतो विशेषतश्चोद्धतानां ग्रन्थकृन्नाम्नां ग्रन्थनानां च तत्तदुद्धृतिपुटाङ्कसंसूचनपूर्वकं सूचनी प्रादर्शि। ८ अन्ते च सीसकाक्षरयोजकाद्यनवधानोपजनितमक्षरस्खालित्यादिकं परिहर्तुमशुद्धसंशोधनपत्रिकाऽपि समयोजि । तथाऽपि मानुषशेमुषी जुलमेनानवधानेनावश्यंभाविनः प्रमादान् क्षमन्तां प्रमोदन्तां च गुणैकग्राहिणो विपश्चिन्मणय इत्यभ्यर्यते ॥ वेदान्ततत्त्वमुक्तारत्नैर्मुक्ताकलापकं कृत्वा ।। सवार्थसिद्धिदाता स जयतु वेदान्तदेशिकः श्रीमान् ॥ इत्याशास्ते च. सहृदयविद्वद्विधेयः तिरु. तिरु. श्रीनिवासगोपालाचार्यः, महीशूरराजकीयप्राच्यविद्यासंशोधनसंस्था विश्रान्तप्रधानपण्डितः. मैसूरु ता॥ ८-१-१९५५.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 426