Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
विषयः
पुटसख्या 27 शिल्पज्योतिश्शास्त्रादिषु तथा बोधायनटङ्कद्रविडादि- 61-62
महावैदिकप्रणीतेषु निबन्धेष्वपि विष्णोरेव
उत्कर्षकथनादपि तत्परत्वसाधनम् . 28 महेश्वरादिसमाख्यायाश्श्रुतिबाधितत्वात्तया विष्ण्वन्यस्य 63-64
परत्वसाधनासंभवाभिधानम् . 23 अभिन्नत्रिमूर्ति-त्रिमूर्युत्तीर्ण-भिन्नत्रिमूर्ति-विष्णुव्यनि- 65-66
रिक्त-कल्पभेदभिन्नानामीश्वरत्वमितिवादिनां निर
सनम् . 30 प्रवाहेश्वरत्व-प्रतिफलनकल्पेश्वरत्वादिकल्पकपक्षाणां 67
निराकरणम् . 31 सर्गाद्यसिद्धथापादनेनेश्वरस्योपदेशानुमानसिद्धतानिर- 68-73
सनम् . 32 नैयायिकोदितेश्वरसाधककार्यत्वादिहेतूनां निरसनारम्भः 73-7-1 33 ईश्वरस्यानुमानिकतावादिपक्षे ईश्वरस्य तद्वाद्यनिष्ट- 75-79
कायकरणानित्यज्ञानाद्यापादनम् . 34 यत्नमात्रसत्त्वेऽप्यात्मलक्षणोपपत्त्या नैयायिकमते ईश्वर- 80-84
स्य निरपेक्षयत्नवत्त्वसिद्धयापादनम् . 35 नैयायिकमते अदृष्टविशेषजनितयत्नवज्जीवानामेव 85
क्षित्यादिकर्तृत्वापादनम् . 36 ईश्वरस्य मनःकरणकागन्तुकज्ञानवादनिरसनपूर्वकं जीवा- 86-89
दृष्टैरेव सर्वोपपत्त्यापादनम् . 37 अनुमानाज्जीवातिरिक्तक्षित्यादिकर्तृसाधनेऽनिष्टप्रसअनम् 90-96 38 कर्तृभिन्नकारकान्तरैः कार्यसंभवोपपत्तेस्तार्किकाभिमत- 97-99
_सकर्तृकानुमानदूषणम् . 39 नैयायिकोक्तसकर्तृकानुमानस्य सोपाधिकत्वापादनेन 100--104
दूषणम् . 40 ईश्वरानुमानासंभवे तद्रीत्या स्वेतरात्मानुमानं च न 104-106
स्यादित्याशङ्काया निरासः. 41 केवलन्यतिरेकिहेतुदूषणनेश्वरसाधकन्यतिरेकिहेतुदूषणम् 107--108

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 426