Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
View full book text
________________
viii
विषयः 12 ब्रह्मणो मुख्यशब्दवृत्तिविषयत्वाभावसाधनस्य निर-
पुटसंख्या 29-30
सनम् .
13 ब्रह्मणः काल्पनिकमुख्यवृत्तिविषयतावादस्य निरासः 31-32 14 सामान्यप्रवृत्तसदादिशब्दानां समानप्रकरणश्रुत- 33-35
नारायणशब्दादिभिर्विशेषपरत्वसमर्थनम् 15 समाख्याबाधकश्रुत्यादिना शंभ्वादिपदानामपि नारायण- 36-38
परत्वसाधनम् . 16 शंभ्वादिपदानां रुद्रादौ गौणत्वस्य विष्णावेव प्रवृत्ति- 39---40
निमित्तपौष्कल्यान्मुख्यत्वस्य च कथनम् 'शिव एव केवल ' इत्यादिगतशिवादिपदानां सौबा- 41
लैकवाक्यतया विष्णुपरत्वसमर्थनम् . 18 तमोधिष्ठातृनारायणस्य कारणत्वानभ्युपगमे बहुश्रुति- 12-13
ब्याकोपप्रदर्शनम् 19 ततो 'यदुत्तरतरं' इति श्रुतेरुत्कृष्टान्तरनिषेधकयस्मादिति- 14-46
श्रुत्यन्तरानुवादकतासाधनम् . 20 कारणपुरुषस्य परिच्छेदोक्तेरुपासनार्थत्वस्य, सेतुत्वश्रुते 47-48
प्राप्यान्तराभावपरत्वस्य च साधनम् . 21 सर्ववेदश्रुतपुंसूक्तस्य प्राकरणिकानन्यथासिद्धलिङ्गा- 19-50
नारायणपरत्वसमर्थनम् . इन्द्रादिविषयकमोक्षार्थविद्याश्रुतेस्तहारकविष्णूपासना- 51
परत्वामिधानम् 23 देवतान्तरविषयनमस्कृतिबाहुल्यश्रवणस्य परत्वव्य
तिरिक्ताभिप्रायाविष्करणम् . 24 विष्णोः स्वशासनानुसूतिफलभोगोत्पत्त्यादिश्रवण-- 53-55
स्यामिप्रायकथनपूर्व तस्याकर्मवश्यत्वादिसाधनम् . 25 विष्णोरेव परतत्त्वतास्थापकानन्यथासिद्धप्रमाण-- 56-58
भूयस्त्वप्रपञ्चनम् . 26 मध्यस्थोक्तिषु तथा ब्रह्मायेकैकमहिमपरेषु पुराणादि- 59-60
ष्वपि विष्णोरेव तत्रतत्र पारम्यकथनदर्शनात्तस्यैव परत्वसाधनम् .
नारायणपर

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 426