Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 4
________________ आनन्दकीयम् महदिदमानन्दपदम् । तत्त्वार्थाधिगमसूत्रमिदं विदुषां हृदयमिव करकमलमप्यलङ्करोतीति । श्रमणानामनवरतस्वाध्यायलीनानामागमग्रन्था मुहुरभ्यस्ता अपि यथा नवमेवावबोधं प्रतिस्वाध्यायमर्पयन्ति, तथेदमपि सूत्रं श्रमणानां, श्रावकानाच 'गिहे दीवमपासंता...' इत्यादिभावनाभावितान्तःकरणानामापादयत्येवापूर्वमानन्दम् । मूलसूत्राण्यस्य रहस्यमयानि । 'अमृतादमृतोत्पाद' इति न्यायेन भाष्यमप्येतदीयं स्वोपज्ञमद्भुतार्थाविर्भावनपरं रहस्यमयमेव । गुरूगम एवास्याध्ययनविधिः । गुरूगम एव चास्याध्ययनपरिपाकविधिः । प्रकाशनमस्य विविधवृत्तिसमन्वितं पूर्वमपि सम्पन्नमस्ति, तदपि केवलं सूत्रं सभाष्यमनुपलब्धमद्यावधि । प्रस्तुतं प्रकाशनं निराकरोतीमामनुपलब्धिम् । इयमस्य प्रकाशनकथा । विक्रमस्य २०५१ वर्षीयचातुमसिीनिमित्तामस्मदीयविज्ञप्तिमवधार्य परमोपास्यचरणारविन्दैरनाहतपुण्यप्राग्भारैरवधारित ज्योतिश्चक्र विज्ञानविशेषैर्निजपरमगुरुकृपामृतास्वादसहजनिर्गलदद्भुतवात्सल्यधाराऽऽकण्ठस्नातमुनिनिवहोपास्यमानस्सुविशालगच्छाधिपतिभिः श्रीमद्भिः विजयमहोदयसूरीश्वरैरस्मद्हृदयाधारैरर्पिताऽऽज्ञा . स्याद्वादसिद्धान्ताध्यापनकुशलानामुत्सूत्रभाषिजनहृदयकण्टकानामनुपमेयपुण्यश्रीतिरस्कृतराजराजेश्वर प्रभावानामगण्यभव्यजनहृदयाधिनायकानाममृतोत्तमवंचनविलसितायत्तीकृतानेकतत्त्वविदामनारतकरूणावर्षणवशीकृतागण्यविरोधिजनानामक्षयपदोपदेशदाननैपुण्यसमुपागतभवाविभावितान्तःकरणशताधिकैकविंशतिपरिचर्यापरायणशिष्यप्रशिष्यादिसुविहितगणाधिनाथानामागमाविनाभूतप्रवचनानामनन्तोपकारिणामाचार्यधुरंधराणां श्रीमतामपि श्रीमतां विजयरामचन्द्रसूरीश्वराणां शिष्यरलद्वयस्य पूज्यमुनिवरस्य श्रीमद्वैराग्यरतिविजयस्य, पूज्यमुनिवरस्य श्रीमत्प्रशमरतिविजयस्य च नवसारिकानगर्यां वर्षावासाऽऽस्थानाय । पूज्ययोरविस्मरणीयचातुर्मासीमध्यान्तरे इदमीयप्रकाशनं निर्णीतमस्माभिः । यद्यपीदं प्रतिमुद्रणविधया (ओफसेट - झेरोक्सरीत्या) मुद्रणीयमासीत्तदपि पूर्वसंस्करणनिहिताशुद्धिबाहुल्यनिराकरणार्थं पूज्यैर्नवमुद्रणविषयकं सम्पादनं स्वीकृतमिति परमोपकारस्तेषामयम् । दुन्दुभिमुद्रकानामपि मुद्रणसाहाय्यमनुमोदनीयम् । प्रभवतु ग्रन्थस्यास्याध्ययनेन भवाटवीलङ्घनतत्पराणामज्ञाननिरासः, धर्मकरण शीलानामन्तःकरणेऽद्वितीय उत्साहावेगः, नानाशास्त्राध्ययनावदातधियामानन्दधारानिषेक इति भावयति - रत्नत्रयी-आराधकः संघ :, नवसारिका ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 218