Book Title: Tattvartha Parishishta
Author(s): Sagaranandsuri, Mansagar
Publisher: Dahyabhai Pitambardas

View full book text
Previous | Next

Page 8
________________ શ્રી સ્વાર્થ પરિશિષ્ટ મૂલ . . 'W - WWW २७ शिखरिहिमवतोरेकादश । २८ षोडशसु वक्षस्कारेषु चत्वारः । २९ शतद्वयं कनकगिरीणाम् । ३० चत्वारो वृत्तवैतादयाः । ३१ द्वौ चित्रविचित्रौ। ३२ द्वौ यमकसमको। ३३ सुषमसुषम सुषम सुषमदुष्षम दुष्षमसुषम दुष्षेप दुष्पमदुष्पाराश्चतुस्विद्विद्विचत्वारिंशत् सहस्रो नैकसागरकोटी कोटयेकविंशांते एकविंशति सहस्रवर्षमानाः। ३२ ३४ देवकुरूत्तरकुळ रम्यकहरिवर्षयोः हैरण्य बतहैमवंतोविदेहेषु प्रथमप्रतिभागाधाः । ३५ त्रिद्वयेकपल्यजीविताः त्रिद्वयेफकोशः त्रिद्वयेकदिनबुवरीबदरामलकाहाराः षट्पश्चाशदधिकशतद्वणधि पृष्ठकरंडकाः एकोनपश्चाशत् पंचदशाधिकापत्यपालना युग्मिनः। ३५ ३६ पूर्वकोटीत्रिंशदधिकशतविंशतिवर्षजीविताः कोशपादसा द्विहस्तोच्छ्रया र्यादिषु। ३७ भरतरावतयोः षट् । .. ३८ पडुत्तरशतचतुष्काधिकपश्चत्रिंशत् सहस्रा यामा विजयाः षोडश । ३९ चतुश्चत्वारिंशदधिकाष्टपश्चाशच्छतानि वनमुखद्वयम् ४० पञ्चाशदधिकशतसप्तकं नद्यः । ४१ वक्षस्काराश्चतुःसहसी। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 172