Book Title: Tattvartha Parishishta
Author(s): Sagaranandsuri, Mansagar
Publisher: Dahyabhai Pitambardas

View full book text
Previous | Next

Page 9
________________ શ્રી તત્ત્વાર્થં પરિશિષ્ટ મૂલ ४२ एकतो द्वाविंशतिः सहस्राणि वनम् । ४३ दश सहस्राणि मेरुः । ४४ उत्तरदक्षिणतोऽर्धतृतीयशते । S ५२ स्वयम्भूद्वीपे पोडश ५३ नवागात्यां पुष्पावकीर्णाः । ४५ वश्वितुरन्तः पञ्चशतोच्चा गजगिरयः । ४६ षट् चतुश्चतुरष्ट क्रमात् देव्यः । ४७ पचासुरयोः । ४८ ऊर्ध्वं परिगृहीतेतराणां पल्यमधिकं सप्तपञ्चाशत् नव पंचपंचाशत् द्वयोः । ४९ त्रयोदश द्वयोर्द्वादश पट् पञ्च वत्वारश्वत्वारो द्वयवत्वारि द्वयोश्चत्वारि दशोपरि प्रस्तटाः । ५० ( १ ) आद्यद्वये उत्कृष्ट निजप्रतरभक्तेष्टमतरगुणा । ५१ (१) शेषेषु विश्लेषस्य साधस्तना पुनः । ४५ ४६ ५० (२) त्र्यत्रचतुरस्रवृत्ता दिक्षु द्वाषष्ठि उपये केकहीना विमानाः ॥४९ ५१ (२) तमिन्द्रकं मध्ये | V Jain Education International ३९ ३९ ४० For Private & Personal Use Only ४० ४१ ४२ ४२ ४३ ५४ पद सहस्राणि सामानिकाः । ५५ चतुःषष्टिः षष्ठिवासुरयोः । ५६ चतुर्गुणा आत्मरक्षाः । ५७ व्यन्तराणां चत्वारि । ५८ चतुशिचतुश्चत्वारिंशदष्टत्रिंशत् पञ्चकृत्वश्चत्वारिंशत् पञ्चाशच्चत्वरिंशल्लक्षा उत्तरतश्चतुर्लक्षहीनाः भवनाः । ५८ ५० ५३ ५६ ५६ ५६ ५६ ५७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 172