SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થં પરિશિષ્ટ મૂલ ४२ एकतो द्वाविंशतिः सहस्राणि वनम् । ४३ दश सहस्राणि मेरुः । ४४ उत्तरदक्षिणतोऽर्धतृतीयशते । S ५२ स्वयम्भूद्वीपे पोडश ५३ नवागात्यां पुष्पावकीर्णाः । ४५ वश्वितुरन्तः पञ्चशतोच्चा गजगिरयः । ४६ षट् चतुश्चतुरष्ट क्रमात् देव्यः । ४७ पचासुरयोः । ४८ ऊर्ध्वं परिगृहीतेतराणां पल्यमधिकं सप्तपञ्चाशत् नव पंचपंचाशत् द्वयोः । ४९ त्रयोदश द्वयोर्द्वादश पट् पञ्च वत्वारश्वत्वारो द्वयवत्वारि द्वयोश्चत्वारि दशोपरि प्रस्तटाः । ५० ( १ ) आद्यद्वये उत्कृष्ट निजप्रतरभक्तेष्टमतरगुणा । ५१ (१) शेषेषु विश्लेषस्य साधस्तना पुनः । ४५ ४६ ५० (२) त्र्यत्रचतुरस्रवृत्ता दिक्षु द्वाषष्ठि उपये केकहीना विमानाः ॥४९ ५१ (२) तमिन्द्रकं मध्ये | V Jain Education International ३९ ३९ ४० For Private & Personal Use Only ४० ४१ ४२ ४२ ४३ ५४ पद सहस्राणि सामानिकाः । ५५ चतुःषष्टिः षष्ठिवासुरयोः । ५६ चतुर्गुणा आत्मरक्षाः । ५७ व्यन्तराणां चत्वारि । ५८ चतुशिचतुश्चत्वारिंशदष्टत्रिंशत् पञ्चकृत्वश्चत्वारिंशत् पञ्चाशच्चत्वरिंशल्लक्षा उत्तरतश्चतुर्लक्षहीनाः भवनाः । ५८ ५० ५३ ५६ ५६ ५६ ५६ ५७ www.jainelibrary.org
SR No.004693
Book TitleTattvartha Parishishta
Original Sutra AuthorSagaranandsuri
AuthorMansagar
PublisherDahyabhai Pitambardas
Publication Year
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy