SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ શ્રી સ્વાર્થ પરિશિષ્ટ મૂલ . . 'W - WWW २७ शिखरिहिमवतोरेकादश । २८ षोडशसु वक्षस्कारेषु चत्वारः । २९ शतद्वयं कनकगिरीणाम् । ३० चत्वारो वृत्तवैतादयाः । ३१ द्वौ चित्रविचित्रौ। ३२ द्वौ यमकसमको। ३३ सुषमसुषम सुषम सुषमदुष्षम दुष्षमसुषम दुष्षेप दुष्पमदुष्पाराश्चतुस्विद्विद्विचत्वारिंशत् सहस्रो नैकसागरकोटी कोटयेकविंशांते एकविंशति सहस्रवर्षमानाः। ३२ ३४ देवकुरूत्तरकुळ रम्यकहरिवर्षयोः हैरण्य बतहैमवंतोविदेहेषु प्रथमप्रतिभागाधाः । ३५ त्रिद्वयेकपल्यजीविताः त्रिद्वयेफकोशः त्रिद्वयेकदिनबुवरीबदरामलकाहाराः षट्पश्चाशदधिकशतद्वणधि पृष्ठकरंडकाः एकोनपश्चाशत् पंचदशाधिकापत्यपालना युग्मिनः। ३५ ३६ पूर्वकोटीत्रिंशदधिकशतविंशतिवर्षजीविताः कोशपादसा द्विहस्तोच्छ्रया र्यादिषु। ३७ भरतरावतयोः षट् । .. ३८ पडुत्तरशतचतुष्काधिकपश्चत्रिंशत् सहस्रा यामा विजयाः षोडश । ३९ चतुश्चत्वारिंशदधिकाष्टपश्चाशच्छतानि वनमुखद्वयम् ४० पञ्चाशदधिकशतसप्तकं नद्यः । ४१ वक्षस्काराश्चतुःसहसी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004693
Book TitleTattvartha Parishishta
Original Sutra AuthorSagaranandsuri
AuthorMansagar
PublisherDahyabhai Pitambardas
Publication Year
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy