SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વા પરિશિષ્ટ મૂત. १२ द्वादश सप्तसप्ताष्टाविंशतिसप्ताष्टनवार्ध त्रयोदशद्वादशदशदशनवद्वादशषड्विंशतिपंचविंशतिलक्षाः कुलकोटयः पृथ्व्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियजलचरखेचरचतुष्पदोरोभुजपरिसर्पनरामरनिरयेषु यथाक्रमम् १६ १३ अष्टोच्चा] द्वादश चतुर्मूलोपरि पृथुलजगत्यः १९ १९ तत्वार्थपरिशिष्ट सूत्र ८ नो सुधारा. पुरुषस्वलिङ्गमध्यावगाहामरवैमानिकतिर्यग् लोकेऽष्टशतम् ॥ १ ॥ स्त्री नरगतिनारीज्योतिष्कदेवीवैमानिकदेवीभ्यो विंशतिः ॥ २ ॥ नपुंसकान्यलिङ्गनरकतिर्यक् त्रिपृथ्वी तिर्यक्पुरुष स्त्रि त्रिनिकाय देवेभ्यो दश ॥ ३ ॥ उत्कुष्टावगाहनेऽघोल वनस्पतिभ्यो व्यन्तरान्तदेवीभ्यः क्रमाद् द्वौ द्वाविंशतिः षट्पञ्च ॥ ४ ॥ गृहिलिंगजघन्यावगाहोर्ध्वलोक पृथ्वीजलेभ्यश्वत्वारः ॥ ५ ॥ २३ षडन्तराः । २४ चतुस्त्रिंशत्वैताढ्यविद्युत्प्रभ निषधनी उमाल्यवत्सुरगिरिषु नव नव कूटाः । २५ सौमनसगन्धमादनयोः सप्त । २६ रुक्मिमहाहिमवतोरष्ट । Jain Education International For Private & Personal Use Only " २७ २८ २९ ३०. www.jainelibrary.org
SR No.004693
Book TitleTattvartha Parishishta
Original Sutra AuthorSagaranandsuri
AuthorMansagar
PublisherDahyabhai Pitambardas
Publication Year
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy