SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Amwam શ્રી સ્વાર્થપરિશિષ્ટ મૂલ ५९ चूडामणिफणिगरुडवजकलशसिंहाश्च (अभिषेक) - गजमकरवर्धमानाङ्कः। ६० समभुवो दशोनाष्टाशत्यास्तारकाः। ६१ ततो दशाशीतिचतुश्चतुस्वित्रित्रित्रिषु आधिकेषु रविचन्द्रनक्षत्रबुधशुक्रजीवमङ्गलशनैश्चराः । ६२ एकषष्टयशाः षट्पञ्चाशदप्टचत्वारिशचन्द्र सूर्ययोर्विमानाः। ६३ शेषा द्वयेकार्धगव्युताः। ६४ यथोत्तरं शीघ्राः । ६५ तारान्तरं परं द्वादशसहस्राणि शते द्विचत्वारिंशच । ६६ चन्द्रसूर्याः द्विचतुदश जम्बादिषु । ६७ ततत्रिगुणाः पूर्वयुताः। ६८ पञ्चदश चतुरशीतिसतं मण्डलानि । ६९ जम्ब्वाः शतेऽशीते पञ्च पञ्चषष्टिः । ७० समयशतवर्षप्रदेशैः वालाः पल्यमुद्धाराद्धाक्षेत्राख्यम् । ६८ ७१ पनकासख्येयगुणवण्डैः सूक्ष्मम् । ययगुणखण्डः सूक्ष्मम् । । ७२ दश कोटाकोटयः सागरः । ७३ सार्द्धद्वयोद्धारसागरसमयमानाः द्वीपाब्धयः । ७४ द्वात्रिंशदष्टाविंशतिद्वादशाष्टचतुर्लक्ष पञ्चाश श्वखारिंशत्षट्सहस्रचतुस्त्येकादशसप्ताधि कैकशत पञ्च विमाना उर्वलोके । ७५ एकद्वारपाकाराता वृत्ताः । ७६ चतुद्वाराः सर्वतो वेदिकाश्चतुरस्राः। 9 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004693
Book TitleTattvartha Parishishta
Original Sutra AuthorSagaranandsuri
AuthorMansagar
PublisherDahyabhai Pitambardas
Publication Year
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy