SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ શ્રી સ્વાર્થ પરિશિષ્ટ ભૂલ ७७ त्रिद्वारा वृत्तचतुरस्राऽऽसन्नवेदिकाप्राकाशऽऽतृताः व्यस्राः। ७३ ७८ मृगमहिषवराहसिंहाजदरंगजभुजगखनिषभविडिमाङ्का:७७ ७९ चतुरशीत्यशीतिद्वासप्ततिसप्ततिषष्ठिपञ्चाशचत्वारिं शत्रिंशदिशतिदश सहस्राः सामानिकाः। ८० द्वित्रित्रिशेषा-घनोदधिवाताभयाकाशप्रतिष्ठाः। ८१ द्वयोात्रिंशच्छत योजनानि पृथ्वीविमानबाहल्यं । ८२ द्विद्विद्विचतुर्नवपञ्चस्वेकैकशतपरावृत्तिः । ८३ द्विद्विद्विद्विशेषु पञ्च चतुस्विद्विश्वेतवर्णाः । ८४ सौधर्ममाहेन्द्रलान्तकसहस्राराच्युतोवेयकलोकान्ता एकादिरज्ज्वाः । ८५ आ इशानात् सप्तहस्तं वपुः । ८६ द्विद्विद्विचतुग़वेयकानुत्तरेकैकहीनम् । ८७ मध्ये प्रत्यतरं जघन्याऽदेकादशैकभागाधिकं । ८८ द्वादश मुहूर्ता उपपातविरहः । ८९ आ इशांनाच्चतुर्विशतिः । ९० त्रिभागोनदश सत्रिभाग द्वादश सार्धद्वाविंशति पञ्चचत्वारिंशदशीतिशतदिनाः ऊर्ध्वम् । ९१ द्वयोर्द्वयोस्त्रिषु त्रिषु त्रिषु विजयादिषु सर्वार्थे च सङ्ख्यातमासवर्षशतसहस्रलक्षवर्ष पल्या सख्यसङ्ख्यभागाः। ९२ तापसपरिव्राजकतिर्यश्राद्धमिथ्याष्टियतिसंयतानां . ज्योतिष्कब्रह्मलोकसहस्राराच्युतप्रैवेयकसर्वार्थेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.004693
Book TitleTattvartha Parishishta
Original Sutra AuthorSagaranandsuri
AuthorMansagar
PublisherDahyabhai Pitambardas
Publication Year
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy