Book Title: Tattvartha Parishishta
Author(s): Sagaranandsuri, Mansagar
Publisher: Dahyabhai Pitambardas

View full book text
Previous | Next

Page 11
________________ શ્રી સ્વાર્થ પરિશિષ્ટ ભૂલ ७७ त्रिद्वारा वृत्तचतुरस्राऽऽसन्नवेदिकाप्राकाशऽऽतृताः व्यस्राः। ७३ ७८ मृगमहिषवराहसिंहाजदरंगजभुजगखनिषभविडिमाङ्का:७७ ७९ चतुरशीत्यशीतिद्वासप्ततिसप्ततिषष्ठिपञ्चाशचत्वारिं शत्रिंशदिशतिदश सहस्राः सामानिकाः। ८० द्वित्रित्रिशेषा-घनोदधिवाताभयाकाशप्रतिष्ठाः। ८१ द्वयोात्रिंशच्छत योजनानि पृथ्वीविमानबाहल्यं । ८२ द्विद्विद्विचतुर्नवपञ्चस्वेकैकशतपरावृत्तिः । ८३ द्विद्विद्विद्विशेषु पञ्च चतुस्विद्विश्वेतवर्णाः । ८४ सौधर्ममाहेन्द्रलान्तकसहस्राराच्युतोवेयकलोकान्ता एकादिरज्ज्वाः । ८५ आ इशानात् सप्तहस्तं वपुः । ८६ द्विद्विद्विचतुग़वेयकानुत्तरेकैकहीनम् । ८७ मध्ये प्रत्यतरं जघन्याऽदेकादशैकभागाधिकं । ८८ द्वादश मुहूर्ता उपपातविरहः । ८९ आ इशांनाच्चतुर्विशतिः । ९० त्रिभागोनदश सत्रिभाग द्वादश सार्धद्वाविंशति पञ्चचत्वारिंशदशीतिशतदिनाः ऊर्ध्वम् । ९१ द्वयोर्द्वयोस्त्रिषु त्रिषु त्रिषु विजयादिषु सर्वार्थे च सङ्ख्यातमासवर्षशतसहस्रलक्षवर्ष पल्या सख्यसङ्ख्यभागाः। ९२ तापसपरिव्राजकतिर्यश्राद्धमिथ्याष्टियतिसंयतानां . ज्योतिष्कब्रह्मलोकसहस्राराच्युतप्रैवेयकसर्वार्थेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 172