Book Title: Tattvartha Parishishta Author(s): Sagaranandsuri, Mansagar Publisher: Dahyabhai Pitambardas View full book textPage 6
________________ सूत्रांकः सप्तम्यां पञ्च धनुःशतमानं वपुः २ अवगमाद्या दिपस्तढे हस्तत्रयम् આ તત્ત્વા પરિશિષ્ટ મૂલ. ' श्री तत्त्वार्थ परिशिष्ट मूलसूत्राणि ' ३ विरहश्चतुवैिशतिमुहूर्त सप्तपञ्चदश दिनैक द्विचतुः षण्मासाः ४ द्वयादिषु सेवार्तायैः ܕܕ ५ उधृताश्व क्रिहरियुगलाईज्जिनयतिदेशसम्यक्त्ववन्तः ६ चत्वार्यर्ध चत्वारि गव्यूतान्यवधिराये परापरः ७ परतोऽर्धार्धगव्यूतहीनम् " ८ विंशति दशाष्टशतचतुर्दशाष्ट वतुर्दशाष्टशतद्विचतुरष्टशत चतुर्द्वात्रिंशत्यष्टशतदशविंशत्यष्टदशचतुः षदशदशविंशतिदशपञ्चदशविंशत्यष्टशतविंशतिसिद्धिः स्त्रीनपुंसक पुरूष गृह्यन्यस्व लिंगगुरु लघु मध्यावगाहोर्ध्वाधस्तिर्यनरकतिर्यद्वय नरामरत्रिपृथ्वी भूदकद्वय वनस्पतितिर्यक् तिर्यकस्त्री नारीः व्यन्तरान्तत देवज्योतिष्कत देवीवैमानिकत देवीभ्यः यथाक्रमम् " 57 " ९ द्वात्रिंशदष्टचत्वारिंशत्पष्टिद्वासप्ततिचतुरशीतिषण्णवति" द्वयष्टादिकसिद्धिः अष्टादिषु समयेषु १० द्वाविंशतिसप्तत्रिदशवर्षसहस्रत्रिनिद्वादश वर्षे कोनपञ्चाशदिनपनासत्रिपल्यायुषः यथाक्रमम् पृथ्व्य" ब्वायुवनस्पत्यमिद्वित्रिचतुष्पञ्चेन्द्रियानाम् । ११ परमाणवोऽनन्ताः त्रसरेणुरथरे णुवालाग्रलिक्षायूका:: यत्राङ्गुला अष्ट गुणाः । " Jain Education International पृष्टांक: १ १ ४ For Private & Personal Use Only ६ १२ १३ १४ www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 172