Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 5
________________ કર્ણાટકકેસરી, પૂ. આચાર્યવર્ય શ્રીમદ્ વિજયભદ્રંકરસૂરીશ્વરજી મહારાજનું ગુણાનુવાદરૂપ વિવિધ ભાષામયાષ્ટક : २थनार : પૂ. આચાર્યદેવ શ્રીમદ્ વિજયભદ્રંકરસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પૂ. પં. શ્રી પુણ્યવિજયજી ગણિવરના શિષ્યરત્ન मुनि श्री वीरसेनविभ्य, आहोनी (सं. २०२९) गुर्जरभाषायां સુધા કેરી વાણી જ હિતકરી ચિત્તચકિત, કરે છે પાપીને અઘરહિત એ સદ્ગુણયુત; કહે છે પુણ્યોને સકલ દહવા કર્મકઠને, બતાવે ભવ્યોને જિનવરતણા પુણ્યપથને. गीर्वाणभाषायां मुर्धन्य मुनिमण्डले गुणिवरे सेव्यः सदा साधुभिः, पर्जन्यः समपाप ताप हरणे प्रज्ञावतामग्रणीः । मातङ्गो मदमोह वृक्ष हनने सिद्धांत पारङ्गतः, सेतुर्नेतुमपूर्वशं भवजलाद् भद्रंकरो भाति यः ॥ हिन्दीभाषायां भुवनतिलक गुरुवरकी पाट पर शोभते दिनकर । छाणिगाम धन्य बना आपकी जन्मभूमि बनकर ॥ पाइअभाषायां छाणीनयरे होही वियक्खणो पन्नासपय भूसिओ । आयरिअ भदंकरो संजमिओ पत्तनम्मि अभू ॥ मराठीभाषायां आपली गोडवाणी आध्यात्मिक प्रकाशप्रसरवते । आपण विहारकरुण आन्ध्रप्रदेश मधे आलो ॥ कन्नडभाषायां विश्वकृपा सल्लवागी सूरिवरु उपदेशको दुत्तारे | जिनधर्म मोदयल्ली सुनक्षत्र अंते मीनु गोत्तवे ॥ तेलुगुभाषायां आदोनी ग्राममुलो नेदुभि गुरुवुग्गरी शुभ चेयतो । मीकु सूरिपीठमुलो महोत्सवमुगा स्थापींचिरी ॥ अंग्रेजीभाषायां ओस्पिरिच्युअल लाइट ! फोलोअर ऑफ वे ऑफ राइट ओह सेन्ट सेल्युट यु सुपेरिअर डिवाइन माइट ! ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 776