________________
કર્ણાટકકેસરી, પૂ. આચાર્યવર્ય શ્રીમદ્ વિજયભદ્રંકરસૂરીશ્વરજી મહારાજનું ગુણાનુવાદરૂપ વિવિધ ભાષામયાષ્ટક
: २थनार :
પૂ. આચાર્યદેવ શ્રીમદ્ વિજયભદ્રંકરસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પૂ. પં. શ્રી પુણ્યવિજયજી ગણિવરના શિષ્યરત્ન मुनि श्री वीरसेनविभ्य, आहोनी (सं. २०२९)
गुर्जरभाषायां
સુધા કેરી વાણી જ હિતકરી ચિત્તચકિત, કરે છે પાપીને અઘરહિત એ સદ્ગુણયુત; કહે છે પુણ્યોને સકલ દહવા કર્મકઠને, બતાવે ભવ્યોને જિનવરતણા પુણ્યપથને. गीर्वाणभाषायां
मुर्धन्य मुनिमण्डले गुणिवरे सेव्यः सदा साधुभिः, पर्जन्यः समपाप ताप हरणे प्रज्ञावतामग्रणीः । मातङ्गो मदमोह वृक्ष हनने सिद्धांत पारङ्गतः, सेतुर्नेतुमपूर्वशं भवजलाद् भद्रंकरो भाति यः ॥
हिन्दीभाषायां
भुवनतिलक गुरुवरकी पाट पर शोभते दिनकर । छाणिगाम धन्य बना आपकी जन्मभूमि बनकर ॥
पाइअभाषायां
छाणीनयरे होही वियक्खणो पन्नासपय भूसिओ । आयरिअ भदंकरो संजमिओ पत्तनम्मि अभू ॥
मराठीभाषायां
आपली गोडवाणी आध्यात्मिक प्रकाशप्रसरवते । आपण विहारकरुण आन्ध्रप्रदेश मधे आलो ॥
कन्नडभाषायां
विश्वकृपा सल्लवागी सूरिवरु उपदेशको दुत्तारे | जिनधर्म मोदयल्ली सुनक्षत्र अंते मीनु गोत्तवे ॥
तेलुगुभाषायां
आदोनी ग्राममुलो नेदुभि गुरुवुग्गरी शुभ चेयतो । मीकु सूरिपीठमुलो महोत्सवमुगा स्थापींचिरी ॥
अंग्रेजीभाषायां
ओस्पिरिच्युअल लाइट ! फोलोअर ऑफ वे ऑफ राइट ओह सेन्ट सेल्युट यु सुपेरिअर डिवाइन माइट ! ॥