Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
भनु. ९ ]
www. kobatirth.org
भास्करभाष्योपेता.
Acharya Shri Kailassagarsuri Gyanmandir
निर्व॑प॒द्भ्रातृ॑व्य॒ यज॑मानो॒ नास्ये॑न्द्रि॒यम् ॥ ४९ ॥ वी॒र्य॑ वृङ्के पुरा वाचः प्रव॑दितो॒र्निर्व॑वे॒द्याव॑त्ये॒व वाक्तामप्रोदितां॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाच॑ प्र॒वद॑न्तीम॒न्या वाचोनु॒ प्र व॑दन्ति॒
415
1
I
माने । न । अ॒स्य॒ । इन्द्रि॒यम् ॥ ४९ ॥ वी॒र्य॑म् । वृ॒ङ्क्ते॒ । पु॒रा । वा॒चः । प्रव॑दिति॒रिति॒ प्र – व॒दि॒तः । निरिति॑ । व॒मे॒त् । याव॑ती । ए॒व । वाक् । ताम् । अप्रदतामित्यप्र॑ उ॒दि॒ताम् । भ्रातृ॑व्यस्य । वृङ्क्ते॑ । ताम् । अ॒स्य॒ । वाच॑म् । प्र॒वद॑न्त॒मति॑ प्र - वद॑न्तीम् । अ॒न्याः । वाच॑ः । अनु॑ । प्रेति॑ । व॒द॒न्ति॒ । ताः । इ॒न्द्रि॒यम् । वी॒र्य॑म् । यज॑माने । द॒ध॒ति॒ ।
1
For Private And Personal Use Only
दयः यावद्वाचं प्रवदन्ति तावदुत्थाय निर्वपेत् । 'भावलक्षणे स्थेकृञ्वदि' इति तोसुन्प्रत्ययः । यावत्येव वाक्तां सर्वामप्रोदितामेव भ्रातृव्यस्य वृङ्क्ते । तथा च सति तामस्य प्रवदन्ती प्रकर्षे - ण सर्वोत्कर्षेण वदन्तीं वाचमनुप्रवदन्ति । प्रजानां सर्वा अन्या वाचः तस्या गुणभूतां वदन्ति । अथ ताश्च तादृश्यो वाचः प्राधान्यमस्याविष्कुर्वाणा अस्मिन् यजमाने अध्वरकल्पामिष्टिं कुर्वाणे इन्द्रियं वीर्यं च दधति ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/415b7d539222b1057fad49b1e046551faa03b98d6807ffcd41dc9020e87e9a2f.jpg)
Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481