Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 450
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भटभास्करभाष्योपेता. 441 AANA श्वा भुवो अभवत्स आभवत् । उदु विश्वाः। भुवः। अभवत् । सः। एति।अभवत् । उ ___ *अथ तत्रैव याज्याविकल्पः–स वेद पुत्र इतीयं जगती ॥ स एव प्रजापतिः पुत्रो भूत्वा पितरं मातरं च वेद जानाति, ममायं पिता इयं मातेति जानन् पुत्रात्मना स एव वर्तते । स एव सू नुआंवत् यो यस्सोतव्य उत्पाद्यः पदार्थः सोपि भूधरादिस्स एव भवेत् । पुनश्च स एव मघः हिरण्यादि धनं भुवत् भवेत् स. एव तथा भवति । भवतेलेटि शपो लुक् , 'भूसुवोस्तिङि' इति गुणाभावः । यद्वा-सू नुस्सोमयजमानः, तद्भावेन च भवति । मघस्सीतव्यस्सोमः तादात्म्येन च वर्तते । किञ्च स एव द्यां द्युलोकं और्णोच्छादयति स्वेन महिना तेजसा वा स एवान्तरिक्षमौर्णोदित्येव । स एव सुवः पृथिवीं च और्णोत् । सुष्टु वरणात् सुवस्सर्वविकाराणां सुष्टु गन्त्री । तन्वादित्वादुवङ् , छान्दसमायुदात्तत्वम् । यद्वा-सूतेरसुनि गुणाभावश्चान्दसः सवित्री सर्वविकाराणाम् । किं बहुनेत्याह—स एव विश्वा भुवः भूतजातानि विश्वा भुवः भावयित्रीः स्योनीः [योनीः] कारणानि अभवत् प्राप्तवान् उत्पादितवान् । स एव चाभवत् आवृत्यावृत्य प्राप्नोति उत्पादयति । यहा—स एव विश्वा भुवो अभवत् भवति विश्वभूतजातात्मना कारणात्मना वा स एवावतिष्ठते । स एव चावृत्य तद्रूपेण भवति वर्तते सोस्माकं प्रत्यूह*मपनयत्विति ॥ ____यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सौर्य चकै निर्वपेत् । *तं-मृत्यु. . सं. २-३-२. 3B For Private And Personal Use Only

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481