Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 466
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता. 457 वर्षों अस्मदप गूह एतद्यदन्यरूपस्समिथे बभूथ ॥ ६८ ॥ अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् । गूहः । एतत् । यत् । अन्यरूप इत्यन्य-रूपः । समिथ इति सं-इथे । बभूथं ॥ ६८ ॥ "अग्ने । दाः । दाशुषे । रयिम् । वीरवन्तमिति वीर-वन्तम् । परीणसमिति परि-नसम् । शिशीहि । नः। समिथे सङ्कामे उदयकाले रक्षोभिस्सह तव यस्सङ्कामः तत्रान्यरूपो बभूथ भवसि, न मध्याह्न इव महातेजा भवसि । तनूनं लज्जया शत्रुजनसमवाये उदयकाले एतदात्मीयं रूपं छादयसीति संलक्ष्यते । तस्मान्नैवमिदं गूहनीयमिति । 'बभूथाततन्थ' इतीडभावो निपात्यते । अन्य आहुः-उक्तं शिपिविष्टोस्मीति नेदं परिसङ्घयेयमिति । अथापि यत्त्वं लज्जयेव समिथे संग्रामे उदयकाले अन्यरूपो भवसि इदमेव वर्पः प्रशस्ततरं रूपं, तस्मादेतं मापगूहः सर्वावस्थास्वपि इदमेव रूपं तव भवतु इदमेव शोभनमिति । अत्र निरुक्तादिषु बहुधा व्याख्यानानि कृतानि, अत्र युक्तरूपमिदमस्माभिरुक्तम् ॥ 2°अथ 'अग्नये दात्रे पुरोडाशमष्टाकपालं निर्व पेदिन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं पशुकामः'* इत्यस्य प्राजापत्येन सह त्रिहविष आग्नेयस्य पुरोनुवाक्या-अग्ने दा इति गायत्री ॥ हे अग्ने दा*सं. २-३.२. 3k For Private And Personal Use Only

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481