Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
अनु. १२. ]
www. kobatirth.org
भभास्करभाष्योपेता
Acharya Shri Kailassagarsuri Gyanmandir
द्यावा॑पृथि॒वी ब्रह्म॑णा कृ॒धि सुवर्ण शुक्रमुषसो विद्युतुः । अग्नि
459
वी इति॒ द्यावा॑पृथि॒वी । ब्रह्म॑णा । कृ॒धि॒ि । सुव॑ः । न । शु॒क्रम् । उ॒षस॑ः । वीति॑ । वि॒द्युतुः । "अ॒ग्निः ।
22
I
1
For Private And Personal Use Only
"
प्राप्तिद्वारभूतमन्नमाह पुरु [....मन्नमपावृणु ] । ' बहुलं छन्दसि' इति शपो लुक्, श्रुशृणुष्टकवृभ्यः' इति विभावः । केचि - दाहु: - दुर: द्वाराणि पशुप्राप्त्युपायानपावृधि; वाजमन्नं श्रुत्यै नापावृधि; अपि तु अश्रवणार्थं अपावृधि, यथा अपावृते अन्ने पशुसाध्ये श्रावणा न क्रियते, अविचार्यैवार्थित्वमात्रेण पश्वादिकं दीयते तथा अपावृधीति । अथापरे बुवते - वाजमन्नं पशुहेतुकं श्रुत्यै श्रवणायापावृधि श्रवणसामर्थ्यायाविष्कुरु, अन्नेन हि श्रवणसामर्थ्यमुपजायते ; असति ह्यन्ने श्रवणसामर्थ्याभावात् । तस्माच्छ्रुत्या अपावृधि दुरो न श्रोत्रादीनि द्वाराणीव, यथैतानि श्रवणार्थमपावृतानीति । किञ्च – द्यावाष्टथिवी द्यावाष्टथिव्यौ प्राची प्राच्यौ अनुकूले ब्रह्मणा परिवृढेन हविषा कर्मणा वा कृधि । पूर्ववच्छपो लुक् धिभावश्च । यद्वा — ब्रह्मणा अन्नेन सदास्माकं प्राची अनुगुणे द्यावाष्टथिव्यौ । किञ्च - सुवर्ण सुवरिव आदित्य इव । सांहितिकं णत्वं छान्दसम् । शुक्रं पुत्रादिकं उषसः उदयात् विदिद्युतुः विशेषेण द्योतयन्ते । द्युतेरन्तर्भावितण्यर्थाच्छान्दसो लिट्, व्यत्ययेन परस्मैपदम् ' द्युतिस्वाप्योः ' इत्यभ्यासस्य सम्प्रसारणम् ॥
"
--
- 22 अत्रैव विकल्प्यते—– अग्निर्दा इति त्रिष्टुप् ॥ अयमग्निर्द्धवि
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fc7fa8d42782b6d3a44e7e867100927f23c81bdcc7da5595dd3171643056252c.jpg)
Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481