Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 472
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता. 463 तृभ्य आ भर । वायो शत५ हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाज सा। प्र याभिः ॥७०॥ यासि दाभर । "वायो इति । शतम् । हरीणाम् । युवस्व । पोष्याणाम् । उत । वा । ते । सहस्रिणः । रथः । एति । यातु । पासा । प्रेति । याभिः ॥७॥ यासि । दाश्वा सम्।अच्छ। नियुद्भिरिति नियुत् "अथ वायव्ये क्वचिद्विनियुज्यते लिङ्गात्-वायो शतमिति पुरोनुवाक्या उष्णिक् ॥ हे वायो हरीणां हरितवर्णानामश्वानां शतं युवस्व मिश्रय रथे योजयास्मदुयम्नमागन्तुम् । यौतेः व्यत्ययेन शः, अत्मनेपदं च । पोष्याणामिति । पोषे साधूनामिति 'तत्र साधुः' इति यत् । उत वा अपि वा ते तव सहस्त्रिणः; किं ? हरिसहस्रवतः ; किं ? सहस्रं हरीणां रथे युज्यतामिति साम •ल्लभ्यते । यद्वा-ते हरयः सहस्त्रिणः सहस्रसङ्यावन्तो रथे युज्यन्ताम् । तत एवंयुक्तो रथ आयातु अस्मत्सकाशमागच्छतु पाजसा बलेन सहितः ॥ -- तत्रैव याज्या-प्रयाभिरिति त्रिष्टुप् । अच्छेति प्रथमपादान्तः ॥ हे वायो याभिः वडबाभिः नियुत्संज्ञाभिः प्रयासि गच्छसि । दाश्वांसं हविर्दत्तवन्तं अच्छ अभिगन्तुं इष्टये यागाय For Private And Personal Use Only


Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481