Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
466
[का. २. प्र. २.
उ । हरि॑व॒ इतै हरि - व॒ः
म॒घोन॑ः । प्रेदु॑ हरिवश्श्रु॒तस्य॑ ॥ ७१ ॥ । श्रु॒तस्य॑ ॥ ७१ ॥ दधा॑नो जि॒नोषि॑ दे॒भुः प्र ह॒व्यं बभूथ मा या
P
त्रिचत्वारिशञ्च ॥ १२ ॥
तैत्तिरीयसंहिता.
Acharya Shri Kailassagarsuri Gyanmandir
प्र॒जाप॑ति॒स्तास्सृष्टा अ॒ग्नये॑ परि॒कृते॒ग्नये॒ कामा॑या॒ग्नयेन्न॑वते वैश्वान॒रमा॑दि॒त्य॑ च॒रुमै॒न्द्रं॑ च॒रुमिन्द्रायान्वृ॑जव आग्नावैष्ण॒वम॒सौ सौमारौद्रमै॒न्द्रमे - का॑दशकपाल हिरण्यग॒र्भो द्वाद॑श ||
प्र॒जाप॑तिर॒मये॒ कामा॑या॒भि सं भ॑वतो॒ यो वि॑द्विषा॒णयो॑रि॒ध्मे सं न॑ह्येदाग्नावैष्ण॒वमु॒परि॑ष्टा॒द्यासं वा॒श्वाँ स॒मेक॑सप्ततिः ॥
प्र॒जाप॑ति॒ प्रेदु॑ हरिवश्श्रुतस्य॑ ॥ हरिः ओं तत्सत् ॥
वा । त्वावतः अस्त्वित्यर्थः । हे हरिवः हरिभिरश्वैर्युक्त इन्द्र,
"
मत्तुवसोः' इति रुत्वम् ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये
ज्ञानयज्ञाख्ये द्वीतीये काण्डे द्विती
यमपाठके द्वादशोनुवाकः,
समाप्तश्च प्रपाठकः.
For Private And Personal Use Only
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/87eb995f4ba52405f8bc7e67bb6c390c924cbdfd39eb1f7a8e0d0c573357cbd7.jpg)
Page Navigation
1 ... 473 474 475 476 477 478 479 480 481