Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 469
________________ Shri Mahavir Jain Aradhana Kendra 460 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता. द्रविणं वीरपेशा अ॒ग्निर् ऋषिं यस॒हस्र॑स॒नोति॑ । आ॒ग्निर्दे॒व हव्यमा त॑तान॒ग्नेर्धामा॑नि॒ विभृता पुरु [का. २. प्र. २. ww । द्रवि॑णम् । वी॒रवे॑ज्ञा इति इति वीर - पेशाः । अ॒ग्निः । ऋषि॑म् । यः । स॒हस्र॑ । स॒नोति॑ । अ॒ग्निः। दि॒वि । ह॒व्यम् । एति॑ । त॒तानि॒ । अ॒ग्नेः । धामा॑नि । विभृतेति॒ विभृता । पुरु॒त्रेति॑ पुरु - त्रा । " मा ॥ 23 For Private And Personal Use Only णं धनं दाः दात् ददाति । लेटि शपो लुक् । पुरुषव्यत्ययः । वीरपेशाः विक्रान्तरूपो योनिः ऋषि दर्शयितारं श्रेयसां यस्सहस्त्रा सहस्त्रेण प्रकारैः सनोति संविभजते; अग्निः खलु दिवि देवेषु आदित्ये वा हव्यमाततान सर्वतस्तनोति तस्मादेवं महानुभावस्याने घमानि स्थानानि हवींषि वा विभृता धारविता येन पशुमन्तरस्यामेति । पुरुत्रा पुरूणि बहूनि । ' देवमनुष्य ' इति त्राप्रत्ययः । आख्यातस्य सांहितिकं दीर्घत्वम् || 23. ''आ ' 28 अथ इन्द्राय प्रदात्रे ' * इत्यस्याः पुरोनुवाक्या याज्या च - मा नो मर्धीरा तू भरेति ॥ ' मा नो मधरा भरा दद्धि तन्नः तू भर माकिरेतत्परिष्ठात् । इत्येतयोरेते प्रतीके गृह्येते । व्याख्याते चैते अन्वह मासाः ' । इत्यत्र । तत्र प्रथमा - अस्मान् मा मर्धी : संग्रामेण मा बाधिष्ठाः । दध्यादिकमाभर आहृत्यास्मभ्यं तत्प्रदेहि । किं ? दाशुषे हवींषि दत्तवते यजमानाय दातुं यत्ते भूरि बहु सम्पा+सं. १-७-१३.7 7-8 †सं. १-७-१३.. *सं. २-३-२.

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481