Book Title: Taittiriya Samhita Part 03
Author(s): A Mahadev Shastri, K Rangacharya
Publisher: Government of Mysore

View full book text
Previous | Next

Page 462
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु १२.] भभास्करभाष्योपेता. 453 पृथ्सु तुर्याम् । वर्षट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपि विष्ट हव्यम् ॥६॥ वर्धन्तु त्वा सु"वर्षट् । ते । विष्णो । आसः। एति । कृणोमि । तत् । मे । जुषस्व । शिपिविष्टेति शिपि-विष्ट । हव्यम् ॥ ६७ ॥ वर्धन्तु । त्वा । सुष्टुतय इति सु मस्यापि प्रकाशयिता भवान् त्वरते । तुर त्वरणसम्भ्रमयोः । तत्र इन्द्र एव तुरते इन्द्र एव तथा करोति । हेतुमाह-यद्यस्मात् स एव दधते धारयति उत्पादयति । लेटयाडागमः । किं ? पृत्सु पृतनासु संग्रामेषु तुर्याम् । क्षब्विचो यद्वा-तुरतेस्तूर्य तेर्वा ?] क्विबन्तात् क्यचि 'अ प्रत्ययात्' इत्यकारप्रत्ययः । यद्वा-पृतनासु कं चित्पुरुषं दुर्बलं तूर्णं यातारं*करोति तस्मात्स एवात्र पीतानां सोमानां परस्परसंग्रामस्थानीये भवन्तं . तुर्यां त्वाँ त्वरिततरमधोयान्तं करोति । यद्वा-तूर्णं धावयितारं। वायुं करोति, तस्मात्स एव भवन्तमिन्द्रं नियमयत्विति । ' मांसपृतनासानूनाम्' इति पृतनाशब्दस्य पृद्भावः ॥ ___"न्यादितेषां पुरोनुवाक्याविकल्पेन उत्तरत्र ['यस्य हविर्निरुप्तं पुरस्तात्' इत्यादिनानातानां त्रयाणां हविषामन्तिमस्य हविषः पुरोनुवाक्यायाज्ये पुरोनुवाक्या च विकल्पेन उत्तरास्तिस्त्रः।] वषडिति त्रिष्टुप् ।। हे विष्णो व्यापनशील ते तव । आङ् मर्यादायाम् । वषट् कृणोमि करोमि ददामि । किम् ? आसः अस्यते क्षिप्यत इत्यासः *ख-दातारं. ख-योधयितारं. सं. २-५-५. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481