Book Title: Syadvadni Sarvotkrushtata
Author(s): Sushilsuri
Publisher: Sushil Sahitya Prakashan

View full book text
Previous | Next

Page 60
________________ પ્રાચીન વિદ્વાનોએ પોતાના ગ્રંથોમાં કંઇકઅપનાવેલ છે. તેનાં प्रभागो मारेछ.. (१) IE - "ना सदासीनो सदासीत्तदानीं।" (ऋ० म० १०, सूत्र १२९ मं० १) - - " मां सत् ५ नतुंगने असत् ५। नतु." એમ બ્રહ્મના વર્ણનમાં છે. (२) sोपनिषद-“अणोरणीयान् महतो महीयानु ।" -(२-२०) - "તે અણુથી પણ નાનો છે અને મહાનથી પણ મહાનું छ." मेमब्रह्मना निभांछ. (3) प्रशावास्योपनिषद-“तदेजति तनैजति तद तदन्तिके।" (ईश ६, ० ३-१-७) -- "तडछ ने नथी डतो, ते दूर छ ने न पछ. (४) भगवदगीता - "संन्यासः कर्मयोगश्च निःश्रेयस करावुमौ " (६-२) - "સંન્યાસ પણ કલ્યાણકર છે અને કર્મયોગ પણ इस्याए।२७." (५) दालवैवर्तपुरा"ब्रोकं मूर्तिभेदस्तु गुणभेदेन सन्ततम् । तद् ब्रह्म द्विविधं वस्तु सगुणं निर्गुणं तथा ॥१॥ मायाश्चितो यः सगुणो मायातीतश्च निर्गुणः । स्वेच्छामयश्च भगवानिच्छया विकरोति च ॥२॥ इच्छाशक्तिश्च प्रकृतिः सर्व शक्तिप्रसूः सदा । तत्र सक्तश्च सगुणः सशरीरी च प्राकृतः ॥३॥ 49

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100